Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
३८ : प्रमाण-परीक्षायां
प्रत्यक्षत्वसामान्यं तु हेतुः, स कथं अनन्वयः स्यात्, सकलप्रत्यक्षविशेष व्यापित्वात् । दृष्टान्ते क्वचिदभावादनन्वय इति चेत्; न; 'सर्वे भावाः क्षणिकाः सत्त्वात्' इत्यादेरपि हेतोरनन्वयत्वप्रसक्तेः। अथास्य दृष्टान्ते नान्वयस्यापि साध्यमिणि सर्वत्रान्वयसिद्धविपक्षे बाधकप्रमाणसद्भावाच्च निर्दोषताऽनुमन्यते, तत एव प्रत्यक्षत्वस्य हेतोनिर्दोषताऽस्तु, सर्वथा विशेषाभावात् । केवलव्यतिरेकिणोऽपि च हेतोरविनाभावनियमनिर्णयात्। साध्यसाधनसामर्थ्यान्न कश्चिदुपालम्भः । ततो निरवद्योऽयं हेतुः प्रत्यक्षस्य विशदज्ञानात्मकत्वं साधयत्येव ।
$ ९०. न चैतदसम्भवि, साध्यमात्मानं प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्यार्थसाक्षात्कारिणः सर्वस्य कात्स्न्येन एकदेशेन वा वैशद्यसिद्धर्बाघकाभावात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षो हि आत्मा तमेव क्षीणावरणं क्षीणोपशान्तावरणं वा प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्य कथं वैशद्यमसम्भाव्यमिति सूक्तम् 'विशदज्ञानात्मकं प्रत्यक्षम्' इति ।
- [इदानों प्रत्यक्षभेदान् निरूपयति ] ६९१. तत् त्रिविधम्-इन्द्रियानिन्द्रियातीन्द्रियप्रत्यक्षांवकल्पात् । तत्रेन्द्रियप्रत्यक्षं सांव्यवहारिकम्, देशतो विशदत्वात् । तद्वदनिन्द्रियप्रत्यक्षम्, तस्यान्तर्मुखाकारस्य कथंचिद्वेशद्यसिद्धेः । अतीन्द्रियप्रत्यक्षं तु द्विविधं विकलप्रत्यक्षं सकलप्रत्यक्षं चेति । विकलप्रत्यक्षमपि द्विविधम् - अवधिज्ञानं मनःपर्ययज्ञानं चेति । सकलप्रत्यक्षं तु केवलज्ञानम् । तदेतत्त्रितयमपि मुख्यं प्रत्यक्षम्, मनोऽक्षानपेक्षत्वात्, अतीतव्यभिचारत्वात्, साकारवस्तुग्राहित्वात्, सर्वथा स्वविषयेषु वैशद्याच्च । तथा चोक्तं तत्त्वार्थवात्तिककारैः'इन्द्रियानिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम्'
[त. वा. १-१२ ] इति ।
___ 1. 'प्रत्यक्षसामान्यं हेतुः' मु । 2. 'विशेषस्य' म। 3. ..."किणोऽपि हेतोः' मुअ। 4. 'अविनाभावनिर्णयात' म्। 5. 'कथंचिदपि' मु। 6. 'वैशा संभाव्य-' मु। 7. 'इति' नास्ति मु। 8. 'विकल्पनात्' मु। 9. 'अपि द्विविधम्' पाठो नास्ति स । 10. 'व्यभिचारित्वात्' मु।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212