Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 209
________________ प्रमाणफल-परीक्षा : ६७ विरोधात् । ततः पारमाथिकं प्रमाण फलं चेष्टसिद्धिलक्षणमभ्यनुज्ञातव्यम्, ततः सर्वपुरुषार्थसिद्धिविधानादिति संक्षेपः । इति प्रमाणस्य परीक्ष्य लक्षणं विशेषसंख्या-विषयं फलं ततः । प्रबुद्धय तत्त्वं दृढ-शुद्ध-दृष्टयः प्रयान्तु विद्याफलमिष्टमुच्चकैः ॥१॥ इति प्रमाणपरीक्षा समाप्ता। 1. पारमार्थिकप्रमाणं' मु। 2. स प्रती 'इति संक्षेपः' इति पाठानन्तरं निम्नांकितं पद्यमवलोक्यते संसृत्य न्यायमार्ग सदसि सुविदुषां पक्षपातोज्झितानां, दक्षे सभ्याधिनाथे क्षतनिजपरताबुद्धिहृद्रागरोषे । निर्नेतु नो समर्थः कथमपि सुदृढं सर्वथैकान्तवादी, स्वष्टं किंचित्प्रमाणं समधिगतिरतोऽस्यास्त्वनन्तात्मवादात् ॥ 3. 'इति श्रीस्याद्वादविद्यापतिश्री विद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाप्ता' मु । अब इ प्रतिषु तद्धिं पुष्पिकावाक्यं नोपलभ्यते । अस्माभिस्तु स प्रति-पाठो निक्षिप्त : । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212