Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
३० : प्रमाण-परीक्षायां पेक्षत्वात्, प्रत्यक्षादेः सादृश्यप्रतिपत्तिमात्रेऽधिकारात्। न चाभावप्रमाणं प्रत्यक्षादिसापेक्षम्, निषेध्याधारवस्तुग्रहणे तस्य सामर्थ्यात् । परम्परयानुमानादीनां प्रत्यक्षपूर्वकत्वे प्रत्यक्षस्याप्यनुमानादिपूर्वकत्वं दुःशक्यं परिहर्तुम् ।
$ ६८. कथं चायं प्रत्यक्षं प्रमाणं व्यवस्थापयेत् । स्वत एवेति चेत्, किमात्मसम्बन्धि सर्वसम्बन्धि वा । प्रथमकल्पनायां न सकलदेशकालपुरुषपरिषत्प्रत्यक्षं प्रमाणं सिद्धयेत् । द्वितीयकल्पनायामपि न स्वप्रत्यक्षात्सकलपरप्रत्यक्षाणां प्रामाण्यं साधयितुमीशः, तेषामतीन्द्रियत्वात्, वादिप्रत्यक्षागोचरत्वात् ।
$ ६९. यदि पुनः सकलपुरुषप्रत्यक्षाणि स्वस्मिन् स्वस्मिन् विषये स्वतः प्रामाण्यमनुभवन्ति, इति मतम्, तदा कुतस्तत्सिद्धिः । विवादाध्यासितानि सकलदेशकालवर्तिपूरुषप्रत्याणि स्वतः प्रामाण्यमापद्यन्ते प्रत्यक्षत्वात्, यद्यत् प्रत्यक्षं तत्तत् स्वतः प्रामाण्यमापद्यमानं सिद्धम्, यथा मत्प्रत्यक्षम्, प्रत्यक्षाणि च विवादाध्यासितानि, तस्मात्स्वतः प्रामाण्यमापद्यन्त इति सकलप्रत्यक्षाणां स्वतः प्रामाण्यसाधने सिद्धमनुमानम्, प्रत्यक्षत्वेन स्वभावहेतुना प्रत्यक्षस्य स्वतः प्रामाण्यसाधनात्, शिंशपात्वेन वनस्पतेः वृक्षत्वसाधनवत् । प्रतिपाद्यबुद्धया तथानुमानवचनाददोष इति चेत्, प्रतिपाद्यबुद्धि प्रतिपद्याप्रतिपद्य वा तयानुमानप्रयोगःस्यात् । न तावदप्रतिपद्य, अतिप्रसंगात् । प्रतिपद्य परबुद्धि तयाऽनुमानप्रयोगे कुतस्तत्प्रतिपत्तिः । व्याहारादि कार्यविशेषादिति चेत्, सिद्धं कार्यात्कारणानुमानम्', धूमात्पावकानुमानवत् । यदि पुनर्लोकव्यवहारं प्रति प्रतिपद्यत एवानुमानं लोकायतिकैः, परलोकादावेवानुमान स्य निराकरणात्, तस्याभावात्, इति मतम्, तदापि कुतः परलोकाद्यभावप्रतिपत्तिः । न तावत्प्रत्यक्षात्, तस्य तदगोचरत्वात् । 'नास्ति परलोकादिः, अनुपलब्धेः, खपुष्पवत्', इति तदभावसाधनेऽनुपलब्धिलक्षणमनुमानमायातम् । तदुक्तं धर्मकीर्तिना
1. 'अनधिकारात्' मु। 2. 'प्रत्यक्षपूर्वकत्वं' मु। 3. 'अनीन्द्रियत्वात्' मु। 4. 'आपद्यन्ते' मु। 5. 'तद्बुद्धि' मु । 6. 'व्यवहारादि' मु। 7. 'करणानुमानं' अ। 8. 'व्यवहारात् प्रतिपद्यत' मु। 9. 'परलोकादेवानुमान-' मु। 10. 'परलोकाभाव' अब स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212