Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
८ : प्रमाण-परीक्षायां पत्तु!पदर्शकत्व मवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादावपि दर्शनं तदुपदर्शकमेवेति समाधानमपि न धीमद्धृतिकरम्, नीलादावप्ययोगिनस्तद्विपरोतसमारोपप्रसक्तेः। कथमन्यथा विरुद्धधर्माध्यासात्तद्दर्शनभेदो न भवेत् । न ह्यभिन्नमेकं दर्शनं क्वचित्समारोपसमाक्रान्तं क्वचिन्नेति वक्तु युक्तम् । ततो यद्यत्र विपरीतसमारोपविरुद्धं तत्तत्र निश्चयात्मकम्, यथाऽनुमेयेऽर्थेऽनुमानज्ञानम् । विपरीतसमारोपविरुद्धं च नीलादो दर्शनमिति व्यवसायात्मकमेव बुद्धयामहे । निश्चयहेतुत्वाद्दर्शनं नीलादौ विपरीतसमारोपविरुद्धं न पुननिश्चयात्मकत्वात्ततोऽन्यथानुपपत्तिः साधनस्यानिश्चिततेति मामस्थाः; योगिप्रत्यक्षेऽप्यस्य विपरीतसमारोपस्य प्रसंगात्, तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव । तथा निश्चयहेतुना दर्शनेन विरुद्धं समारोपं प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोर्बाध्यबाधकभाव इति धर्मकीर्तेरभिमतत्वात् दर्शनारोपयोविरोधाभावसिद्धेः ।
$ १६. ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षविरोधः, संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तम् -
संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ [ ] इति । $ १७. तथानुमानविरोधोऽपि,व्युत्थित चित्तावस्थायामिन्द्रियादर्थगतो कल्पनानुपलब्धेः । तत्र कल्पनासद्भावे पुनस्तत्स्मृतिप्रसंगः तदा विकल्पितकल्पनावत् । तदप्युक्तम्
पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेदशी। इति वेत्ति पूर्वोक्तावस्थायामिन्द्रियाद्गतो॥ [ ] इति ।
१८. तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानम्, प्रत्यक्षतो निर्विकल्पकदर्शनस्याप्रसिद्धत्वात् । संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकम्, पुनः स्मरणाभावप्रसंगात्, तस्य संस्कारकारणत्वविरोधात्, क्षणिकत्वादिवत् । व्यवसायात्मन
1. 'उपदेशकत्व' मु। 2. 'एकदर्शन' मु अ। 3. 'समारोपाक्रान्तं' म । 4. प्रत्यक्षेऽस्य' मु, 'प्रत्यक्षे' अ। 5. विरुद्ध प्रतिपादयतः' म्। 6. 'अनुभवनात्' अ ब द । 7. स प्रती 'अपि' नास्ति । 8. 'व्युच्छित्त, मु। 9. निविकल्पदर्शनाप्रसिद्धत्वात्' म्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212