Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणलक्षण-परीक्षा : १५
स्वयमनुभूयमाने परब्रह्मणि प्रतिभासात्मनि देशकालाकाराव्यवच्छिन्नस्वरूपे निर्व्यभिचारे सकलावस्था-व्यापिनि अनुमानाप्रयोगात् इति समाधीयते तदा साऽप्यनाद्यविद्या यदि प्रतिभासान्तःप्रविष्टा, तदा विद्य व कथमसन्तं धर्मि-हेतु- दृष्टान्तादिभेदमुपदर्शयेत् । अथ प्रतिभासबहिर्भूता, तदा साऽप्रतिभासमाना प्रतिभासमाना वा । न तावदप्रतिभासमाना, भेदे प्रतिभासरूपत्वात्तस्याः । प्रतिभासमाना चेत्, तयैव हेतोर्व्यभिचारः, प्रतिभासबहि तत्वेऽपि तस्याः प्रतिभासमानत्वात् ।
३४. स्यादाकूतम्-न प्रतिभासमाना नाप्यप्रतिभासमाना, न प्रतिभासबहिर्भूता नापि प्रतिभासान्तःप्रविष्टा, नैका न चानेका, न नित्या नाप्यनित्या, न व्यभिचारिणी नाप्यभिचारिणी, सर्वथा विचार्यमाणायोगात् । सकलविचारातिक्रान्तस्वरूपैव, रूपान्तराभावात्, अविद्याया नीरूपतालक्षणत्वात् इति; तदेतदप्यविद्याविजम्भितमेव; तथाविधनीरूपतास्वभावायाः केनचिदविद्यायाः कथंचिदप्रतिभासमानायाः वक्तुमशक्तः । प्रतिभासमानायास्तु तथावचने कथमसो सर्वथा नीरूपा स्यात् । येन स्वरूपेण य: प्रतिभासते तस्यैव तद्पत्वात् । तथा सकलविचारातिक्रान्ततया किमसो विचारगोचराऽविचारगोचरा वा स्यात् । प्रथमकल्पनायां सकलविचारातिक्रान्ततया विचारानतिक्रान्तत्वादभ्युपगमव्याघातः स्यात् । द्वितीयकल्पनायां न सकलविचारातिक्रान्तता व्यवतिष्ठते, सकलविचारातिक्रान्तताया अपि तस्यास्तदा व्यवस्थाने सर्वथैकानेकादिरूपताया अपि व्यवस्थानप्रसंगात् । तस्मात्सत्स्वभावैवाविद्याऽभ्युपगन्तव्या, विद्यावत् । तथा च विद्याऽविद्याद्वैतप्रसिद्धः कुतः परमब्रह्मणोऽनुमानासिद्धिः। एतेनोपनिषद्वाक्यात्परमपुरुषसिद्धिः प्रत्याख्याता। 'सर्व वै रवल्विदं ब्रह्म' [ ] इत्यादिवाक्यस्य परमात्मनोऽर्थान्तरभावे द्वैतप्रसक्तेरविशेषात् । तस्यानाद्यविद्यात्मकत्वेऽपि पूर्वोदितदूषणगण प्रसंगात् । ततो न परमपुरुषाद्वैतसिद्धिः स्वतः परतो वा, येन 'सम्यग्ज्ञानं स्वव्यवसायात्मकमेव न पुनरर्थव्यवसायात्मकम्, अर्थाभावात्', इति वदन् अवधेयवचनः स्यात् ।
1. 'कालाकारावच्छिन्न' मु। 2. 'सकलकालावस्था' मु । 3. 'धर्मिदृष्टान्तादि' म । 4. 'नाप्रतिभासमाना' मु । 5. 'यः' नास्ति अ ब स । 6. 'स्यात्' नास्ति म । 7. 'क्रान्ततायामपि' मु । 8. 'तया' मु । 9. 'एकानेकरूपताया' म । 10. 'गण' नास्ति म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212