Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणलक्षण-परीक्षा : २३ ज्ञानवत्, इति; तेषां फलज्ञानेन हेतो'व्यभिचारः; कर्मत्वेनाप्रतीयमानस्यापि फलज्ञानस्य प्राभाकरैः प्रत्यक्षत्ववचनात् । तस्य क्रियात्वेन प्रतिभासनात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रतिभासमानत्वात्प्रत्यक्षत्वमस्तु । तच्च फलज्ञानमात्मनोऽर्थान्तरभूतमनर्थान्तरभूतमुभयं वा । न तावत्सर्वथार्थान्तरभूतमनर्थान्तरभूतं वा, मतान्तरप्रवेशानुषंगात् । नाप्युभयम्, पक्षद्वयनिगदितदूषणानुषक्तेः। कथंचिदनर्थान्तरत्वे तु फलज्ञानादात्मनः कथंचित्प्रत्यक्षत्वमनिवार्यम्, प्रत्यक्षादभिन्नस्य कथंचिदप्रत्यक्षत्वैकान्तविरोधात् । एतेनाप्रत्यक्ष एवात्मेति प्रभाकरमतमपास्तम् ।
$ ४८. यस्य तु करणज्ञानवत्फलज्ञानमपि परोक्षं पुरुषः प्रत्यक्ष इति मतम्, तस्यापि पुरुषात्प्रत्यक्षात्कथंचिदभिन्नस्य फलज्ञानस्य करणज्ञानस्य च प्रत्यक्षतापत्तिः कथंचित्कथमपाक्रियेत । ततो न भट्टमतमपि विचारणां प्रांचति इति।स्वव्यवसायात्मकं सम्यग्ज्ञानं अर्थपरिच्छित्तिनिमित्तत्वात्, आत्मवदिति व्यवतिष्ठते । नेत्रालोकादिभिर्व्यभिचारः साधनस्येति न मन्तव्यम्, तेषामुपचारतोऽर्थपरिच्छित्तिनिमित्तत्ववचनात्, परमार्थतः प्रमातुः प्रमाणस्य च तन्निमित्तत्वघटनात् ।
[प्रधानपरिणामज्ञानवादिनां कापिलानां मतनिरासः ] $ ४९. अत्रापरः कपिलमतानुसारी प्राह-न सम्यग्ज्ञानं स्वव्यसायात्मकम्, अचेतनत्वात्, घटादिवत्। न तच्चेतनम्, अनित्यत्वात्, तद्वत् । तदनित्यं चोत्पत्तिमत्त्वात् , विद्युदादिवत् । यत्तु स्वसंवेद्यं तच्चेतनं नित्यमनुत्पत्तिधर्मकं च सिद्धम्, यथा पुरुषतत्त्वम्, इति; सोऽपि न न्यायवेदी; व्यभिचारिसाधनाभिधानात्। उत्पत्तिमत्त्वं हि तावदनित्यतां व्यभिचरति, निर्वाणस्यानन्तस्याप्युत्पत्तिमत्त्वात् । तथैवानित्यत्वमचेतनात्वं व्यभिचरति, पुरुषभोगस्य कादाचित्कस्य बुद्धयध्यवसितार्थापेक्षस्य चेतनत्वेऽप्यनित्यत्वसमर्थनात् । अचेतनत्त्वं तु सम्यग्ज्ञानस्यासिद्धमेव' । तस्मादचेतनाद्विवेकख्यातिविरोधात् । चेतनसंसर्गाच्चेतनं ज्ञानमित्यपि वार्तम्, शरीरादेरपि चेतनत्वप्रसंगात् । ज्ञानस्य चेतनसंसर्गो विशिष्ट इति चेत्, स कोऽन्य; कथंचित्तादात्म्यात्। ततश्चेतनात्मकमेव ज्ञानं मन्तव्यमित्यचेतनत्व:मसिद्धम्।
___1. 'फलज्ञानहेतो-' मु। 2. 'प्रभाकरैः' अ स । 3. 'प्रतिभासमानात्' मु । 4. 'अपाक्रियते' मु। 5. 'घटवत्' । 6. 'उत्पत्तिनिमित्तत्वात्' मु। 7. 'अशुद्धमेव' मु। 8. 'मचेतनमसिद्धं' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212