Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
२४ : प्रमाण-परीक्षायां
६५०. यदप्यभ्यधायि सांख्यैः-ज्ञानमचेतनं प्रधानपरिणामत्वात्, महाभूतवदिति, तदपि न श्रेयः, पक्षस्य स्वसंवेदनप्रत्यक्षबाधितत्वात् । प्रतिवादिनः कालात्ययापदिष्टत्वाच्च साधनस्य । तथानुमानबाधितश्च पक्षः परं प्रति, चेतनं ज्ञानं स्वसंवेद्यत्वात्. पुरुषवत् । यत्तु न चेतनं न तत्स्वसंवेद्यम्, यथा कलशादीति व्यतिरेकनिश्चयात् नेदमनुमानं गमकम् । ज्ञानस्य स्वसंवेद्यत्वमसिद्धमिति चेत्, न; तस्यास्वसंवेद्यत्वेऽर्थसंवेदनविरोधादित्युक्तप्रायम्।
[भूतचैतन्यवादिनश्चार्वाकस्य मतनिरासः ] . ५१. एतेन 'न स्वसंवेद्यं विज्ञानम्, कायाकारपरिणतभूतपरिणामित्वात्, पित्तादिवत्', इति वदंश्चार्वाकः प्रतिक्षिप्तः । न चेदं साधनं सिद्धम्, भूतविशेषपरिणामत्वासिद्धेः संवेदनस्य, बाह्येन्द्रियप्रत्यक्षत्वप्रसंगात्, गन्धादिवत् । सक्ष्मभतविशेषपरिणामत्वान्न बाह्येन्द्रियप्रत्यक्षं ज्ञानमिति चेत्, स तर्हि सूक्ष्मो भूतविशेषः स्पर्शादिभिः परिवजितः स्वयमस्पर्शादिमान् संवेदनोपादानहेतुः सर्वदा बाह्येन्द्रियाविषयः कथमात्मैव नामान्तरेण निगदितो न भवेत् । तस्य ततोऽन्यत्वे भतचतुष्टयविलक्षणत्वात्तत्त्वान्तरापत्तिर दष्टपरिकल्पना च प्रसज्येत । तथात्मनः प्रमाणसिद्धत्वात्तत्परिणामस्यैव ज्ञानस्य घटनात् । तत इदं व्यवतिष्ठते - स्वव्यवसायात्मकं सम्यग्ज्ञानम्, चेतनात्मपरिणामत्वे सत्यर्थपरिच्छेदकत्वात् । यत्त न स्वव्यवसायात्मकं न तत्तथा, यथा घटः, तथा च सम्यग्ज्ञानम्, तस्मात्स्वव्यवसायात्मकमिति सम्यग्ज्ञानलक्षणं प्रमाण सिद्धम् ।
[ तत्त्वोपप्लववादिनो मनिरासः ] ६५१. ननु प्रमाणतत्त्वस्य प्रमेयतत्त्ववदुपप्लुतत्वान्न तत्त्वतः किंचिप्रमाणं संभवति, इति कस्य लक्षणमभिधीयते, लक्ष्यानुवांदपूर्वकत्वाल्लक्षणविधानस्य । प्रसिद्धं लक्ष्यमनूद्य लक्षणं विधीयत इति लक्ष्यलक्षणभाववादिभिरभ्युपगमात्, इति केचिदभ्यमंसत, तेषां तत्त्वोपप्लवमात्रमिष्टं यदि 10 साधयितुम्, तदा साधनमभ्युपगन्तव्यम् । तच्च प्रमाणमेव
1. 'वादिनः' अ द । 2. 'बाधितः' मु । 3. 'सूक्ष्मविशेषः' मु । 4. 'तत्त्वान्तरन्तरतापत्तिः' सब। 5. 'प्रसज्यते' अद। 6. 'यन्न' ब । 7. 'घटादिकं, तथा च' ब। 8. 'लक्षणाभिधानस्य' म ब द। 9. 'केचिदमंसत' म्। 10. 'यदि' नास्ति मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212