Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 8
________________ ( ( परिययो. परिचयः ODD I ODI (COD सरलो सहावो, परमो पहावो, विणये वियासो, हियऐ पयासो । वयणेसु सिद्धी, सुयणे पसिद्धी, विणयेण वंदे, सूरिकत्थूरं तं ॥ जेसिं नयणम्मि किवा, हिययम्मि करुणा, वयणेसु य कोमलया, जेसिं किइम्मि विउसया, किंतु पगिइए निरभिमाणया, जेसिं भालम्मि सुहगं, परं पच्चंगेसु निप्पिहया.... ते संति वीसहमसयगे धुरंधरजहणायरिएसु उत्तिमा विजयकत्थूरसूरिणो। रायनयरम्मि पिआ अमीचंदो, माआचंपाबेन कुक्खिए समुवन्नो कुलदीवगो 'कांतिभाई' इइ । जुटवणे विजयनेमिसूरिसिस्सरवणमुणिसिरिविन्नाण-विजयस्स पहाणसीसो जाओ मुणिसिरिकत्थूरविजओ । पुण्णगुरुसमप्पणेण नाणपत्तिम्मि तिव्वपयासेण य नाणी, सुरपारगामी च होहीअ । सरलया-सुरणवा-सत्थपरिणयाइगुणेहिं सव्वमण्णो आसी । अणेगसीसेहि 'गुरुजी', लोगेहिं च 'धम्मराया' इइ विसेसणेण समलंकियो। पाइयसंरक्खण-संसोधण-संवडणसमप्पियाप्पणं तेसिं पुज्जाणं जम्मसयद्दीवरिसे पाइयगंथाणं पयासणं, पाइयस्स य पयारोच्चिय ताण चरणकमलम्मि कियत्थांजलि.... ENTEसवि.सं. १७६-5HITE-3-जापती,मेवाड • प्रपतक पE वि.सं. १८१ - गा। पE-2- 5 E • મણિ પદ વિ.સં. ૧FE૪ કારતક વદ-૧૧- જામનગર • પંન્યાસ પદ વિ.સં. ૧૯૯૪ માગસર સુદ-૨-જામનગર .पाध्याय पE वि.सं. १७ भागसर-सुE-3 -सुरत .मायापE वि.सं. 2009 LE-४ - मुहानपुर सरलः स्वभावः, परमः प्रभावः, विनये विकासः, हृदये प्रकाशः । वचनेषु सिद्धिः, सुजने प्रसिद्धिः, विनयेन वन्दे, सूरिकस्तूरं तम् ।। येषां नयने कृपा, हृदये करुणा, वचनेषुच कोमलता, येषां कृतौ विद्वत्ता, किन्तु प्रकृतौ निरभिमानता, येषां भाले सौभाग्यं, परं प्रत्यङ्गेषु निःस्पृहता..., ते सन्ति विंशतितमशतके धुरन्धरजैनाचार्येषूत्तमाः विजयकस्तूरसूरिणः॥ राजनगरे पिताअमीचंदो, माताचंपाबेनकुक्षौ समुत्पन्नः कुलदीपकः 'कान्तिभाई' इति । यौवने विजयने मिसूरिशिष्यरत्नमुनिश्रीविज्ञानविजयस्य प्रधानशिष्यो जातो मुनिश्रीकस्तूरविजयः। पूर्णगुरुसमर्पणन, ज्ञानप्राप्तौ तीव्रप्रयासेन च ज्ञानी, श्रुतपारगामीच बभूव । सरलता-सुजनता-शास्त्रपरिणततादिगुणैः सर्वमान्योऽभूत्, अनेकशिष्यैः 'गुरुजी', लोकैश्च 'धर्मराजा' इति विशेषणेन समलतः। प्राकृतसंरक्षण-संशोधन-संवर्धनसमर्पितात्मनां तेषां पूज्यानां जन्मशताब्दीवर्षे प्राकृतवान्थानां प्रकाशनं, प्राकृतस्य च प्रचार एव तेषां चरणकमले कृतार्थाञ्जलिः.... || (COCOD VI Jain Education intematonal For Private & Personal Use Only www.jainefarary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72