Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh
View full book text
________________
पग-cनी पुरवा ASupplementary of the Step-94 ___-: प्राकृत वायोना संस्कृत-गुराती-शि वाऽयो :
-: Sanskrit-Gujarati-English sentences of Praarit sentences :देवाः अपि तं नमस्यन्ति, यस्य धर्मे सदा मनः ।
मङ्लानां य सर्वेषां प्रथमं भवति मंगलम् । દેવો પણ તેને નમસ્કાર કરે છે. જેનું મન હંમેશા ધર્મમાં છે. | સર્વ મંગલોમાં પહેલું મંગલ છે. Deities also salute those whose mind are It is the first auspicious of all auspicious. always in religion.
यदा पुण्यं नश्यति, तदा सर्वं विपरीतं भवति । सर्वेषां गुणानां ब्रह्मचर्यम् उत्तमम् अस्ति ।
જ્યારે પુણ્યનો નાશ થાય છે, ત્યારે બધું વિપરીત થાય છે. બધા ગુણોમાં બ્રહ્મચર્ય ઉત્તમ છે.
When righteousness is over, everything beCelibacy (Brahmacharya) is the best of all virtues. comes adverse. ये दुःखितेभ्यः जनेभ्यः शान्तिं यच्छन्ति, शरणागतान् च रक्षन्ति, | कुमारी सर्वासु कलासु निपुणा अस्ति । तैः पुरुषैः इमा पृथ्वी अलङ्कृता अस्ति ।
કુમારી બધી કળાઓમાં હોશિયાર છે. gleil E:41 4191zda guila IÙ O BA 2129 Budauj Za A young girl is clever in all arts. કરે છે, તે પુરુષો વડે આ પૃથ્વી શોભી રહી છે.
| यो यादृग् व्यवस्यति, फलमपि स तादृग् लभते । The world is shining with those who give peace to persons in pain and distress and
| જે જેવા પ્રકારનો પ્રયત્ન કરે છે, તે ફલ પણ તેવા પ્રકારનું મેળવે છે.
The kind of effort one makes, begets the protect those who seek shelter.
fruit of the same kind. यः जनः धर्मं त्यक्त्वा केवलं कामभोगान सेवते, स कदा अपि सुखं न प्राप्नोति । જે મનુષ્ય ધર્મનો ત્યાગ કરીને ફક્ત કામભોગોને સેવે છે, તે ક્યારે પણ સુખ પામી શક્તો નથી. Those who give up religion and only enjoy the pleasures of life, never attain happiness.
-: गुती वाज्योनां प्राकृत-संस्कृत पाज्यो :-: Prakrit-Sanskrit sentences of English sentences :इमे जणा के संति ?, कत्तो आगच्छन्ति ?, तेसिं किं कज्जं अत्थि ? (इमे जनाः के सन्ति ?, कुतः आगच्छन्ति ?, तेषां किं कार्यम् अस्ति ?) । सो जणो इमेसिं बालाणं इमासिं च बालियाणं सव्वाई फलाई दाहीअ (स जनः एभ्यः बालेभ्यः आभ्यः च बालिकाभ्यः सर्वाणि फलानि अयच्छत) । इमं पुत्थयं कस्स अत्थि ?, तुज्झ तस्स वा ? (इदं पुस्तकं कस्य अस्ति ?, तव तस्य वा) । इमंमि संसारे कस्स जीविअं सहलं अत्थि ? (अस्मिन् संसारे कस्य जीवितं सफलम् अस्ति ?) । जंमि जीवंते सज्जणा मुणिणो य जीवन्ति, जो य सया परोवयारी होइ, तस्स जीविअं सहलं अत्थि । (यस्मिन् जीवति सज्जनाः मुनयः च जीवन्ति, यः च सदा परोपकारी भवति, तस्य जीवितं सफलम् अस्ति)।
प्राकृत बालपोथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72