Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 43
________________ कामे सक्ताः स्त्रियः कुलं शीलं च न रक्षन्ति । | धार्मिकः जनः धनस्य वृद्धयां धर्मं न त्यजति । કામમાં આસક્ત સ્ત્રીઓ કુલ અને શીલનું રક્ષણ કરતી નથી. | ધાર્મિક માણસ ધનની વૃદ્ધિમાં ધર્મનો ત્યાગ કરતો નથી. Women who are overpowered by passion do A religious person does not sacrifice the not protect their family and character. religion for increasing wealth. चौरः ब्राह्मणस्य लक्ष्मीम् आच्छिनत् । | बालः शय्यायां प्रलुट्यति । ચોરે બ્રાહ્મણની લક્ષ્મી છીનવી લીધી. બાળક પથારીમાં આળોટે છે. A thief snatched away the Brahmin's money. I Child is rolling in the bed. ___-: गुरसती वाऽयोनां प्राकृत-संस्कृत पाइयो :-: Prakrit-Sanskrit sentences of Gujarati sentences :कुमारो विविहासु कलासु निउणो (कुमारः विविधासु कलासु निपुणः) । ण्हसा सासूअ सव्वाई कज्जाइं विणएण करेइ (स्नुषा श्वश्वाः सर्वाणि कार्याणि विनयेन करोति)। सीसा गुरूणं आणाअ न अइक्कमेन्ति (शिष्याः गुरूणाम् आज्ञाः न अतिक्रमन्ति)। सरस्सइत्तो लच्छित्तो य का वड्डइ (सरस्वत्याः लक्ष्म्याः च का वर्धते) । इत्थी लया पंडिया य आहारं विणा न सोहन्ते (स्त्री लता पण्डिताः च आधारं विना न शोभन्ते) । त पगj-८नी पुरवयी Supplementary of the Step-8 kg -: प्राकृत पाइयोनां संस्कृत-गुराती-शि वाध्यो : -: Gujarati-Sanskrit-English sentences of Prakrit sentences :श्रीमहावीरस्य पिता सिद्धार्थः नरेन्द्रः अभवत् । | ननान्दा भ्रातुः जायायां स्नियति । શ્રી મહાવીરના પિતા સિદ્ધાર્થ રાજા હતા નણંદ ભાઈની પત્ની ઉપર સ્નેહ કરે છે. Father of Lord Mahavir was King Siddhaarth. Sister-in-law is showing affection towards त्रिशलादेवी देवानंदा च ब्राह्मणी प्रभोः महावीरस्य मातरौ आस्ताम् । | her brother's wife. त्रिशलाहवी अनेहवानहायी प्रम महावीरनी भातासोती.| दातॄणां मध्ये कर्णः नृपः उत्तमः अभवत् । Trishalaadevi and Devananda were mothers|तामानी ६२ ४९ २00 उत्तम तो. of Bhagwan Mahavir. Karna was the best among all the donors. स्वकर्मभिः इह संसारे भ्रमतां जन्तूनां शरणं माता पिता भ्रातरः श्वश्रूणां जामातरः अतीव प्रिया भवन्ति । स्वसा दुहिता च न भवन्ति, एकः एव धर्मः शरणम् । સાસુઓને જમાઈ ઘણા વહાલા હોય છે. udll shi a3 241 242Hİ Chal ullu GREL HIdl Son-in-laws are very dear to their motherपिता माओपन अने पत्री नथी. धर्मश छ. in-laws. Religion is the only refuge of the creatures P creatures| ज्ञातुः छात्रः तत्त्वानां ज्ञानम् अलभत । roaming in this universe by their own act, but not mother, father, brothers, sisters | જાણનાર પાસેથી છાત્રે તત્ત્વોનું જ્ઞાન મેળવ્યું. Students gained the knowledge of spiritualand daughter. |ism from the learned. पितुः स्वसा पितृष्वसा इति, तथा मातुः च स्वसा मातृष्वसा इति कथयति । पितानी उनसे सने भातानी पडेनभासी मारवक्ता सत्यवदः भवति । Sister of father is 'Foi'. and sister of mother|Asal सत्य पालना२ डाय छ. is called 'Maasi' A speaker is a person who speaks the truth. PRAKRITA/BALPOTHIQ 31 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72