Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 41
________________ nj - पनी पुरवली Supplementary of the Step-5 -: प्राकृत वायोना संस्कृत-गुराती-JSGA पाइयो :-: Prakrit-Sanskrit sentences of Gujarati sentences : कृतज्ञेन सह संसर्गः सदा कर्तव्यः । | वयं प्रभोः प्रसादेन जीवामः । ઉપકારને જાણનાર સાથે હંમેશા સંબંધ કરવો. અમે સ્વામીની મહેરબાનીથી જીવીએ છીએ. Always keep relations with those who ap- We are living by mercy of the Lord. preciate obligation. मूढाः प्राणिनः असारस्य संसारस्य स्वरूपं न जानन्ति । षट्पदाः मधु स्वादन्ते । મૂઢ પ્રાણીઓ અસાર સંસારનું સ્વરૂપ જાણતા નથી. ભમરાઓ મધને ચાખે છે. Ignorant/creatures do not understand/the Wasps are tasting honey. fruitless nature of the form of the world. सूरयः जिनेन्द्रस्य शासनस्य प्रभावकाः सन्ति । जनेषु साधवः उत्तमाः सन्ति । આચાર્યો જિનશાસનના પ્રભાવકો હોય છે. લોકોમાં સાધુઓ ઉત્તમ છે. Aacharyas are the strength of Jainism. Saints (Saadhus) are best among all the people. त्वम् अश्रूणि किं मुञ्चसि ? । તું શા માટે આંસુ મૂકે છે? साधूनां मृत्योः भयं न भवति । Why are you shedding tears ? સાધુઓને મૃત્યુનો ભય હોતો નથી. Saints (Saadhus) do not have fear of death. जन्तूनां जीवातु वारि अस्ति । પ્રાણીઓનું જીવન પાણી છે. Water is the life of living beings. -: गुरराती वाऽयोना प्राकृत-संस्कृत वाऽयो :-: Prakrit-Sanskrit sentences of Gujarati sentences :साहुणो धम्मस्स तत्ताइं सूरिं पुच्छंति (साधवः धर्मस्य तत्त्वानि सूरिं पृच्छन्ति)। दुक्खेसु साहेज्जं जे कुणंति, ते बंधवो अत्थि (दुःखेषु साहाय्यं ये कुर्वन्ति, ते बन्धवः सन्ति) । तुब्भे साहूहिं सह सया पडिक्कमणं करेह (यूयं साधुभिः सह सदा प्रतिक्रमणं कुरुथ) । सो निच्चं उज्जाणं गच्छइ, आयरिए मुणिणो य वंदए (स नित्यम् उद्यानं गच्छति, आचार्यान् मुनीन् च वन्दते)। दिणम्मि इंदू न सोहइ (दिने इन्दुः न शोभते) PRAKRIT BALPOTHI For Private & Personal Use Only 29 www.jainelibrary.org Jain Education Interational

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72