Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 40
________________ उपाश्रयात् श्रावकाः गृहं गच्छन्ति । | पण्डिताः शास्त्रेषु न मुह्यन्ति । ઉપાશ્રયથી શ્રાવકો ઘરે જાય છે. પંડિતો શાસ્ત્રોમાં મુંઝાતા નથી. Shraavakas are going from the Upaashray Scholars do not get perplexed or confused to their houses. in studying the scriptures. जिनेश्वरस्य वचनानि कल्याणं कुर्वन्ति । જિનેશ્વરનાં વચનો કલ્યાણ કરે છે. Sermons of the Jineshvara brings bliss, happiness and prosperity. -: गुरशी वाऽयोना प्राकृत-संस्कृत वायो :-: Prakrit-Sanskrit sentences of Gujarati sentences : वीराय निच्चं नमो। (वीराय नित्यं नमः)। सेणिओ अभयो अ समवसरणं गच्छन्ति । (श्रेणिकः अभयः च समवसरणं गच्छतः) । बालो जिणालयस्स धयं देक्खइ। (बालः जिनालयस्य ध्वजं पश्यति)। पुत्ता जणयस्स विणयं करेन्ति । (पुत्राः जनकस्य विनयं कुर्वन्ति) । जो नायमग्गं अइक्कमइ, सो दुहं पावइ । (यः न्यायमार्गम् अतिक्रमति, स दुःखं प्राप्नोति) । પગલું-૪ની પુરવણી ASupplementary of the Step-48 -: प्राकृत वाऽयोना संस्कृत-गुरशती-शि वाऽयो : -: Sanskrit-Gujarati-English sentences of Prakrit sentences :कवयः नरेन्द्रस्य गुणान् वर्णयन्ति । । पण्डिताः व्याधेः न मुह्यन्ति । કવિઓ રાજાના ગુણોનું વર્ણન કરે છે. પંડિતો વ્યાધિથી મુંઝાતા નથી. Scholars (Pandits) are not worried by disPoets describe virtues of kings. eases or sickness. नृपतिभ्यः कवयः धनं लभन्ते बालाः दधि खादन्ति । . રાજાઓ પાસેથી કવિઓ ધન મેળવે છે. બાળકો દહીં ખાય છે. Poets receive wealth from the Kings. Children are eating curd. अजीर्णे औषधं वारि अस्ति । नृपतिः अर्हतः शान्तेः चैत्यं गच्छति । અપચામાં પાણી એ દવા છે. રાજા ભગવાન શાંતિનાથના દેરાસરે જાય છે. Water works like a medicine for indigestion. King is going to the Jinalaya of Bhagwan | Shaantinath. भोजनस्य मध्ये वारि अमृतं भवति । अज्ञानिनः केवलिनः वचनं अवमन्यन्ते । ભોજનની વચ્ચે પાણી અમૃત છે. અજ્ઞાનીઓ કેવલીના વચનને અવગણે છે. Water between the meal is as good as Ignorants disregard the preachings of the nectre. (divine immortal drink.) omniscient. मुनयः उत्कृष्टं ब्रह्मचर्यं पालयन्ति । योगिनि परमं ज्ञानं अस्ति । મુનિઓ ઉત્કૃષ્ટ બ્રહ્મચર્ય પાળે છે. યોગીમાં શ્રેષ્ઠ જ્ઞાન છે. Monks observe excellent celibacy. |Yogies have best knowledge. 28 प्राकृत बालपोथी Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72