Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 66
________________ -: सडियधन्नस्स' दाया सेट्ठी :कम्मि नयरे एगो दाणसीलो सेट्ठी होहीअ । विवेगरहियो सो सया दीणाण सडियं कुहियं च धन्नं दाइ । जणा एवं जाणन्ति, परं सेट्ठिस्स पच्चक्खं न कहन्ति । कया वि सेट्ठी नियं पुत्तं परिणावी । गेहम्मि पुत्तस्स वहू समागया । सा ससुरस्स एआरिसं दाणं देक्खइ, चिंतइ अ - मम ससुरो उदारो दाणी वि अत्थि, परंतु विवेगरहिओ सो सडियं कुहियं च धन्नं दीणाणं दाइ, तं च अजुत्तं । कहं पि बोहेयव्यो । एगया सा तं सडियं कुहियं धन्नं पीसिऊण' पायगस्स रोट्टगकरणाय दाहीअ कहीअ च - जया ससुरो भोयणाय आगच्छइ, तया तस्स एसो रोट्टगो दायव्वो१२ । जइ पुच्छइ तया मम नाम कहियव्वं । पायगो वि जया सेट्ठी भोयणाय उवविसइ, तया तं एव रोट्टगं दाइ । सेट्ठी भायणम्मि तं देक्खइ पायगं च पुच्छइ - किमत्थं अज्ज मम एवं तुच्छं निस्सायं रोट्टगं दाही ? सो कहइ-न जाणामि तुम्हाण पुत्तस्स बहू जाणइ । सेट्ठिणा सा बोल्लाविआ, पुच्छइ य - एयं किं दाहीअ ? । वहू कहइ - हे ससुर ! जारिसं५ दाणं दाइ, तारिसं ६ अन्नम्मि भवम्मि पावइ, अओ तुम्हे वि सडियं तुच्छं धन्नं देह, अन्नम्मि भवम्मि तं एव लहेह। ___ तओ अहुणा एयस्स नीरसस्स सडियस्स धन्नस्स अब्भासं न करिस्ससि, तया परम्मि लोगम्मि तुव एयारिसं अन्नं कहं रोइस्सइ त्ति हं दाहीअ । एवं सेट्ठी पुत्तस्स वहूइ हियगरं सुवयणं सोच्चा९ तस्स मणं हरिसइ, तं च पसंसइ२० । तत्तो दिणत्तो दाणे दीणाणं सुटु धन्नं दाइ। Jan Education manat ahal For Private & Personal Use Only awrww.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72