Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 49
________________ નું પગલું - ૧૩ની પુરવણી ASupplementary of the Step-13) -: प्राकृत वाऽयोनां संस्कृत-गुरसती-USCश पाइयो : -: Sanskrit-Gujaraati-English sentences of Prakrit sentences :अहं संसारस्य दुःखेभ्यः बिभेमि, ततः दीक्षां ग्रहीष्यामि । पूर्णिमायां मृगाङ्कः अतीव विराजिष्यति । હું સંસારના દુઃખોથી બીઉં છું. માટે દીક્ષા ગ્રહણ કરીશ. | | પુનમે ચંદ્ર ઘણો શોભશે. I am afraid of the miseries of the worldly Moon will look very beautiful on full life. Therefore I shall accept renunciation. moonnight. अद्य साधवः नगरात् विहरिष्यन्ति । विद्यार्थिनो अध्ययनाय पाठशालां यास्यन्ति । આજે સાધુઓ નગરમાંથી વિહાર કરશે. વિદ્યાર્થીઓ ભણવા માટે પાઠશાળાએ જશે. Today the saints (saadhus) will move from Students will go to school to study. this city. यूयं ज्ञानेन पण्डिता भविष्यथ । उद्याने अद्य यास्यामः, तत्र च सरसि जातानि पद्मानि जिनेन्द्राणाम् તમે જ્ઞાન વડે પંડિત થશો. अर्चनाय ग्रहीष्यामः । You shall become a scholar by knowledge. આજે અમે ઉદ્યાનમાં જઈશું અને ત્યાં સરોવરમાં ઉગેલા કમળોને सः त्यागी अस्ति, ततः दीनेभ्यः दानं दास्यति । જિનેશ્વરોની પૂજા માટે ગ્રહણ કરશું. Today we shall go to the garden and there તે ત્યાગી છે, માટે ગરીબોને દાન આપશે. we shall get the lotuses grown in the lake He is generous therefore, he shall donate for worshipping the Jineshwar. to the poor. यदि सः दुर्जनः भविष्यति, तदा परस्य निन्दया तोक्ष्यति । मात्रा पित्रा च सह जिनालये गमिष्यामि चैत्यवन्दनं च करिष्यामि । જો તે દુર્જન હશે, તો બીજાની નિંદા વડે આનંદ પામશે. માતા અને પિતાની સાથે જિનાલયમાં જઈશ અને ચૈત્યવંદન કરીશ. If he is an evil person, he will feel happy by I will go with father and mother to Jinaalaya criticising others. I and do 'Chhaityavandan'. -: गुरसती वाऽयोनां प्राकृत-संस्कृत पाऽयो : -: Prakrit-Sanskrit sentences of English sentences :अहं सीसाणमुवएसं करिस्सं । (अहं शिष्याणाम् उपदेशं करिष्यामि) । तुम्हे धम्मेण सगं सिवं व लहिस्सह । (यूयं धर्मेण स्वर्गं शिवं वा लप्स्यथ) । जइ अम्हे पावाइं निंदिस्सामो, तया सुहिणो होहिस्सामु । (यदि वयं पापानि निन्दिष्यामः, तदा सुखिनः भविष्यामः) । हं सत्तुंजयं गच्छिस्सं, पडिमाओ पुप्फेहिं अच्चिस्सामि, जीविअं च सहलं करिस्सामि । (अहं शत्रुञ्जयं गमिष्यामि, प्रतिमाः पुष्पैः अर्चिष्यामि, जीवितं च सफलं करिष्यामि)। तुम्हे बीयाइ पाइयविन्नाणबालपोथीइ तीसा पाये, तईयाअ एगूणवीसा पाये, चउत्थीइ तेरस पाये भणीअ, अहुणा सुट्ठ परिस्समेण पाइयभासाइ पंडिआ होहिस्सह । (यूयं द्वितीयायां प्राकृतविज्ञानबालपोथ्यां त्रिंशत् पादान्, तृतीयायाम् एकोनविंशत् पादान्, चतुर्थ्यां त्रयोदश पादान् अभणत, अधुना सुष्टु परिश्रमेण प्राकृतभाषायां पण्डिताः भविष्यथ) । PRAKRIT OBALPOTHIQ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72