Book Title: Prakrit Vigyana Balpothi Part 4
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 46
________________ अम्मि उज्जाणे चउदह अंबा, तेरस लिंबा, पण्णरस कयलीओ, बारस चंपआ सन्ति । ( एतस्मिन् उद्याने चतुर्दश आम्राः, त्रयोदश निम्बाः, पञ्चदश कदल्यः, द्वादश चम्पकाः सन्ति) | जइणा छ दब्वाणि, अट्ठ कम्माई नव तत्ताई मन्नंति । (जैनाः घटू द्रव्याणि, अष्टी कर्माणि, नव तत्त्वानि मन्यन्ते) । तमि खित्ते एगारह घेणूओ, अट्ठारह महिसीओ, सत्तरस अजा चरन्ति । ( तस्मिन् क्षेत्रे एकादश धेनवः, अष्टादश महिष्यः, सप्तदश अजाः चरन्ति ) | सयेसु जिणालयेसु सहस्साओ पडिमाओ लक्खा जणा अच्चन्ति । ( शतेषु जिनालयेषु सहस्राः प्रतिमाः लक्षाः जनाः अर्चन्ति ) । पढमाइ पाइयविन्नाणवालपोथी अट्ठमंगलाणि, चउदस सुमिणाणि, अट्ठ पाडिहेराई, चउवीस लंछणानि सन्ति । (प्रथमायां प्राकृतविज्ञान- बालपोष्यां अष्टमङ्गलानि चतुर्दश स्वप्नानि, अष्टप्रातिहार्याणि चतुर्विंशतिः लाञ्छनानि सन्ति ) । -: खंड विनोध : - Numbers Joy : om s १ ३ ११ १३ १५ १७ १९ २१ २३ २५ २७ २९ ३१ ३३ ३५ ३७ ३९ ४१ ४३ ४५ ४७ ગુજરાતી વાક્યોનાં પ્રાકૃત-સંસ્કૃત વાક્યો : -: Prakrit Sanskrit sentences of English sentences : ४९ ५१ ५३ ५५ ५७ ५९ ६१ ६३ 34 Jain Education International ૧. एग ति पंच सत्त नव एगादस तेरस पण्णरस सत्तरस एगुणवीसा एगवीसा तेवीसा पणवीसा सत्तावीसा एगुणतीसा एगतीसा तेत्तीसा पणतीसा सत्ततीसा एगुणवत्तालीसा एगचत्तालीसा तिचत्तालीसा पणचत्तालीसा सत्तचत्तालीसा एगूणपण्णासा एगपण्णासा तिपण्णासा पंचपण्णासा सत्तपण्णासा एगुणसि एगसट्ठि तेसट्ठि , ११ १४ १५ १८ १९ २२ २३ २६ २७ ३० ३१ ३४ ३५ ३८ ३९ ४२ ४३ ४६ ४७ ५० ५१ ५४ ५५ ५८ ५९ ६२ ६३ दो ति छ सग दस एगारह चउद्दस पण्णरह अट्ठारसह एगूणवीसा बावीसा तेवीसा छब्बीसा सगवीसा तीसा एक्कतीसा चउतीसा पणतीसा अडतीसा एगुणवत्तालीसा बेचत्तालीसा ते आलीसा छचत्तालीसा सत्तयालीसा पण्णासा एगपण्णासा चउपण्णासा पणपण्णासा अट्ठावण्णा अउणसट्टि बासट्ठि तेवट्टि प्राकृत बालपोथी 4 For Private & Personal Use Only ७ १२ १३ १४ १५ २० २१ २२ २३ २८ २९ ३० ३१ ३६ ३७ ३८ ३९ ४४ ४५ ४५ ४७ ५२ ५३ ५४ ५५ ६० ६१ ६२ ६३ (3) चउ पंच छ सत्त बारस तेरह चउद्दह पण्णरस बीसा एक्कवीसा बावीसा तेवीसा अट्ठावीसा अउणतीसा तीसा इक्कतीसा छत्तीसा सत्ततीसा अट्टतीसा एगूणचत्तालीसा चउचत्तालीसा पणयालीसा छायालीसा सगयाला दुप्पण्णासा तेवण्णा चोवण्णा पणपण्णा सट्ठि एक्सट्टि बावडि तेस www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72