Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
१८
गाथा-४७-४८ १८-भिक्षुप्रतिमा-पञ्चाशकम्
__ २४३ णाणस्स फलं विरई, विरइभावाओ आसवनिरोहो । आसवनिरोहा संवर संवरओ होइ तव विउलो ॥१९॥ तवसो फलं च निज्जर, निज्जरओ होइ कम्महाणी वि। कम्माण खये जीवो, सिद्धो बुद्धो हवइ निच्चो ॥२०॥ [कोबा हस्तप्रत-१००४८] - इति श्रीपञ्चाशकलघुटीका सम्पूर्णम् ॥ संवत् १९४१ रा चैत्रवद अष्टमी ८ दिने लिखिता महर्षि रत्नचंद बृहन्नागोरी लुंकागच्छे, ॥ श्रीजैशलमेरे चरमत्तीर्थंकरो, प्रनग[सा]दात् उपरी परत प्रमाणे लीखी छै॥ रस्वदीर्घ अक्षरमात्रा की खोट होय तो दोसा नहि है॥ श्रीभैरवप्रशादात् ॥ वासी हमीर रहते हैं । दूहो - जब लग मेरू अडत हे, तब लग ससीहर सूर । जब लग पुस्तक ए सदा रहजो गुण भरपूर ॥
॥ श्री ॥ ॥ श्री ॥ ॥ श्री ॥ ॥ श्री ॥ ॥ श्री ॥ [इतोऽन्तं यावद् ग्रंथवृत्तिः अभयदेवीया अत्रावतारिता] अथ प्रतिमागतमेवोपदिशन्नाह - एया पवज्जियव्वा, एयासिं जोग्गयं उवगएणं । सेसेण वि कायव्वा, केइ पइन्नाविसेस त्ति ॥८९३॥ १८/४७
'एय त्ति' अनन्तरोक्तभिक्षुप्रतिमाः 'पवज्जियव्व त्ति' प्रतिपत्तव्याः । 'एयासिं ति' एतासां प्रतिमानाम् 'जोग्गयं ति' योग्यताम् 'उवगएणं ति' प्राप्तेन साधुना । तदन्यस्य को विधिरिति? आह - 'सेसेण वि त्ति' तदन्येनापि 'कायव्व त्ति' विधेयाः । 'केइ त्ति' केचित् 'पइन्नाविसेस त्ति' अभिग्रहविशेषाः । इति समाप्तौ। इति गाथार्थः ॥४७॥
तानेवाह -
जे जम्मि जम्मि कालम्मि बहुमया पवयणुन्नतिकरा य । उभओ जोगविसुद्धा, आयावणठाणमाईया ॥८९४॥ १८/४८
'जे त्ति' ये प्रतिज्ञाविशेषाः 'जम्मि जम्मि त्ति' यस्मिन् यस्मिन् 'कालम्मि त्ति' अवसर 'बहुमय त्ति' बहुमता गीतार्थानाम् ‘पवयणुन्नइकरा य सि' शासनप्रभावनहेतवोऽद्भुतभूतत्वेन श्लाघानिबन्धनत्वात् । 'उभओ त्ति' उभाभ्यां प्रकाराभ्यां क्रियाया भावतश्चेत्यर्थः । 'जोगविसुद्ध त्ति' विशुद्धयोगा निरवद्यव्यापाराः । 'आयावणठाणमाइय त्ति' आतापना शीतादिसहनम्, स्थानमुत्कटुकादिकम् आदिशब्दाद्विविधद्रव्याद्यभिग्रहग्रहः । इति गाथार्थः ॥४८॥

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362