________________
१८
गाथा-४७-४८ १८-भिक्षुप्रतिमा-पञ्चाशकम्
__ २४३ णाणस्स फलं विरई, विरइभावाओ आसवनिरोहो । आसवनिरोहा संवर संवरओ होइ तव विउलो ॥१९॥ तवसो फलं च निज्जर, निज्जरओ होइ कम्महाणी वि। कम्माण खये जीवो, सिद्धो बुद्धो हवइ निच्चो ॥२०॥ [कोबा हस्तप्रत-१००४८] - इति श्रीपञ्चाशकलघुटीका सम्पूर्णम् ॥ संवत् १९४१ रा चैत्रवद अष्टमी ८ दिने लिखिता महर्षि रत्नचंद बृहन्नागोरी लुंकागच्छे, ॥ श्रीजैशलमेरे चरमत्तीर्थंकरो, प्रनग[सा]दात् उपरी परत प्रमाणे लीखी छै॥ रस्वदीर्घ अक्षरमात्रा की खोट होय तो दोसा नहि है॥ श्रीभैरवप्रशादात् ॥ वासी हमीर रहते हैं । दूहो - जब लग मेरू अडत हे, तब लग ससीहर सूर । जब लग पुस्तक ए सदा रहजो गुण भरपूर ॥
॥ श्री ॥ ॥ श्री ॥ ॥ श्री ॥ ॥ श्री ॥ ॥ श्री ॥ [इतोऽन्तं यावद् ग्रंथवृत्तिः अभयदेवीया अत्रावतारिता] अथ प्रतिमागतमेवोपदिशन्नाह - एया पवज्जियव्वा, एयासिं जोग्गयं उवगएणं । सेसेण वि कायव्वा, केइ पइन्नाविसेस त्ति ॥८९३॥ १८/४७
'एय त्ति' अनन्तरोक्तभिक्षुप्रतिमाः 'पवज्जियव्व त्ति' प्रतिपत्तव्याः । 'एयासिं ति' एतासां प्रतिमानाम् 'जोग्गयं ति' योग्यताम् 'उवगएणं ति' प्राप्तेन साधुना । तदन्यस्य को विधिरिति? आह - 'सेसेण वि त्ति' तदन्येनापि 'कायव्व त्ति' विधेयाः । 'केइ त्ति' केचित् 'पइन्नाविसेस त्ति' अभिग्रहविशेषाः । इति समाप्तौ। इति गाथार्थः ॥४७॥
तानेवाह -
जे जम्मि जम्मि कालम्मि बहुमया पवयणुन्नतिकरा य । उभओ जोगविसुद्धा, आयावणठाणमाईया ॥८९४॥ १८/४८
'जे त्ति' ये प्रतिज्ञाविशेषाः 'जम्मि जम्मि त्ति' यस्मिन् यस्मिन् 'कालम्मि त्ति' अवसर 'बहुमय त्ति' बहुमता गीतार्थानाम् ‘पवयणुन्नइकरा य सि' शासनप्रभावनहेतवोऽद्भुतभूतत्वेन श्लाघानिबन्धनत्वात् । 'उभओ त्ति' उभाभ्यां प्रकाराभ्यां क्रियाया भावतश्चेत्यर्थः । 'जोगविसुद्ध त्ति' विशुद्धयोगा निरवद्यव्यापाराः । 'आयावणठाणमाइय त्ति' आतापना शीतादिसहनम्, स्थानमुत्कटुकादिकम् आदिशब्दाद्विविधद्रव्याद्यभिग्रहग्रहः । इति गाथार्थः ॥४८॥