Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
परिशिष्टम् - ६
२९४
अथवा मरुकोदाहरणमेवम्- बभूव ब्राह्मणः कोऽपि वेदार्थेषु विशारदः । स्वागमाहितबोधेन धर्मायाभूत् स तापसः ॥ १ ॥ ततस्तपस्यतस्तस्य वसतस्तापसा श्रमे । कन्दमूलाशिनोऽत्यर्थं कष्टानुष्ठानकारिणः ॥२॥ स्नानाद्यर्थं नदीतीरे प्रयातस्यैकदा किल । पश्यतो मत्स्यबन्धानां मत्स्यमांसस्य भक्षणम् ॥३॥ तत्र जाताभिलाषस्य जेमितस्य प्रयाच्य तत् । तस्येवाजीर्णदोषेण समुत्पन्नो महाज्वरः ॥४॥ तच्चिकित्सार्थमानीतो वैद्यः सोऽपि ; पृष्टवान् किं भोस्त्वं भुक्तवान् ? ब्रूहि सोऽप्यभाषत लज्जया ॥५॥ कन्दमूलफलाहारास्तापसा यत् प्रभुञ्जते । तद्भुक्तं न पुनस्तेन कथितं मत्स्यभक्षणम् ॥६॥ वैद्योऽपि तस्य वाक्येन ज्ञात्वा तं वातिकं ज्वरम् । तथाविधक्रियां चक्रे न चाभूज्ज्वरमुक्तता ॥७॥ पुनः पृष्टोऽथ वैद्येन तदेवाख्यातवानसौ । चक्रे क्रियां स तामेव विशेषान्न त्वभूद्गुणः ॥८॥ अन्यदा वेदनाक्रान्तो भीतोऽसौ मृत्युराक्षसात् । लज्जां विहाय वैद्याय न्यगादीन्मत्स्यभोजनम् ॥९॥ ततो वैद्यो न्यगादीत् तं दुष्ठु दुष्ठु त्वया कृतम् । यदियन्ति दिनानीदं नाख्यातं रोगकारणम् ॥१०॥ अधुनाऽपि कृतं साधु साधो ! यत्साधितं त्वया । निदानं ज्वररोगस्य करोमीतो रुजः क्षयम् ॥११॥ तस्योचितां ततो वैद्यः क्रियां कृत्वा तकं व्यधात् । व्याधिबाधाव्यपेताङ्गं पुष्टदेहं महौजसम् ॥१२॥ इति ॥१५/४६॥
( ११ ) ब्राह्मीज्ञातम्
ब्राह्मीवृत्तान्तः-क्षेत्रे महाविदेहेऽभून्नगरी पुण्डरीकिणी । वैरनामाभिधस्तत्र चक्रवर्ती किलाभवत् ॥१॥ वैरसेनाभिधानस्य जिननाथस्य सोऽन्तिके । चतुर्भिर्भ्रातृभिर्युक्तः प्रवव्राज विरागतः ॥२॥ प्राप्तपारः श्रुतांभोधेर्नियुक्तो गच्छपालने । विजहार महीं सार्धं साधूनां पञ्चभिः शतैः ॥३॥ तद्भ्राता बाहुनामा यो लब्धिमानुद्यमान्वितः । वैयावृत्त्यं चकारासौ साधूनामशनादिभिः ॥४॥ सुबाहुनामको यस्तु स साधूनामखिन्नधी: । स्वाध्यायादिप्रखिन्नानां सदा विश्रामणां व्यधात् ॥५॥ अन्यौ पीठमहापीठनामानौ तस्य सोदरौ । स्वाध्यायादिमहारामे रेमाते रम्यकेऽनिशम् ॥६॥ कदाचित् सूरिराद्यौ तौ श्लाघयामास भावत: । अहो धन्याविमौ साधू साधुनिर्वाहणोद्यतौ ॥७॥ एवं श्रुत्वेतरावेवं भावयामासतुर्मुनी । लौकिकव्यवहारस्था अहो जल्पन्ति सूरयः ॥८॥ करोति यो हि कार्याणि स एव श्लाघ्यते जने । सुमहानप्यकुर्वाणस्तृणायापि न मन्यते ॥ ९॥ इत्येवं चिन्तया ताभ्यां स्त्रीकर्म समुपार्जितम् । मृत्वा गता विमाने ते सर्वार्थसिद्धनामके ॥१०॥ च्युत्वा ततोऽपि संजात एक: श्रीनाभिनन्दन: । अन्ये तु सूनवस्तस्य तत्रैको भरतोऽभवत् ॥११॥ अन्ये बाहुबली ब्राह्मी सुन्दरी चेति जज्ञिरे । सर्वे ते कर्मनिर्मुक्ताः संप्राप्ता निर्वृतिश्रियम् ॥१२॥ इति ॥१६/३१॥
I
I

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362