Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 325
________________ भाग-१ २१ ५ ५४ ८ ७३ १० ८२ ११ १६७ २९ १९२ ३३ १९५ ३४ २५८ ५१ ४१२ ८९ ५६९ १४० परिशिष्टम् - ५ अभयदेवीया वृत्तौ अस्मिन् ग्रन्थे 'अन्ये तु' इत्यादिना उट्टङ्किता प्रस्तुतवृत्तिमताः ॥ पुस्तक भाग - १ गाथा १/५ १/१८ १/२५ १/२८ २/४३ ३/११ ३/१४ ४/२२ ६/४६ १०/४८ २७ १४६ ११ / २२ ७९ १५९ १२/२१ ८० १५९ १२/२२ २२९ १९७ १५/२५ २८५ २१६ १६/४९ ३१४ २२५ १७/३४ ३७० २४१ १८/४६ अन्ये तु "तओ उ" पठन्ति - तत्र व्याख्या न च नैव तक: पुनर्भवतिजायते । अन्ये त्वाहुः "भावेन-. . व्यवस्थाप्यत इति" अन्ये त्वविभक्तिकनिर्देशे कृत्वा 'मो' निपात इति व्याख्यान्ति । अत्र केचिदाहुः दिग्व्रत......... अन्ये तु मिथ्याचारलक्षणं ( एवं ) वदन्ति - "बाह्य. ॥ गाथा ॥ इति । 'भाववुड्डीए' इत्यन्ये पठन्ति इति । अन्ये त्वाहुः फलाधिक्यानुसारेण इति । केचित् जिनानामपि इति पठन्ति । सुपरिशुद्धः - अन्ये तु द्रव्यस्तवोऽप्येवं सुपरिशुद्धो ज्ञेय इत्येवं सम्बन्धयन्ति । प्रव्राजितः रजोहरणासाधुवेषदानत इत्यन्ये । पुस्तक भाग - २ अन्ये त्वाहुः 'इभ्यस्य गृहागतस्य विशोपकेनापि व्यवहारे - सत्कारे । आवश्यकीशब्दोच्चार इत्यन्ये । नैषेधिकीशब्दोच्चार इत्यन्ये । अन्ये त्वाहुः प्रणिधानयोगयुक्तः समित्यादिभिरुपलक्षित एषः एवंविधश्चारित्राचारः । अन्ये तु व्याख्यान्ति-नियमं - अकरणनियमम्-आसं सारं तद्दोषानासेवनात् परिशुद्धये - दोषविशुद्धये । दोसपडियारणाए त्ति तत्र दोषनिषेधेनेत्यर्थः । सूत्रार्थानुस्मरणत इति क्वचित् पाठः ।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362