SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ भाग-१ २१ ५ ५४ ८ ७३ १० ८२ ११ १६७ २९ १९२ ३३ १९५ ३४ २५८ ५१ ४१२ ८९ ५६९ १४० परिशिष्टम् - ५ अभयदेवीया वृत्तौ अस्मिन् ग्रन्थे 'अन्ये तु' इत्यादिना उट्टङ्किता प्रस्तुतवृत्तिमताः ॥ पुस्तक भाग - १ गाथा १/५ १/१८ १/२५ १/२८ २/४३ ३/११ ३/१४ ४/२२ ६/४६ १०/४८ २७ १४६ ११ / २२ ७९ १५९ १२/२१ ८० १५९ १२/२२ २२९ १९७ १५/२५ २८५ २१६ १६/४९ ३१४ २२५ १७/३४ ३७० २४१ १८/४६ अन्ये तु "तओ उ" पठन्ति - तत्र व्याख्या न च नैव तक: पुनर्भवतिजायते । अन्ये त्वाहुः "भावेन-. . व्यवस्थाप्यत इति" अन्ये त्वविभक्तिकनिर्देशे कृत्वा 'मो' निपात इति व्याख्यान्ति । अत्र केचिदाहुः दिग्व्रत......... अन्ये तु मिथ्याचारलक्षणं ( एवं ) वदन्ति - "बाह्य. ॥ गाथा ॥ इति । 'भाववुड्डीए' इत्यन्ये पठन्ति इति । अन्ये त्वाहुः फलाधिक्यानुसारेण इति । केचित् जिनानामपि इति पठन्ति । सुपरिशुद्धः - अन्ये तु द्रव्यस्तवोऽप्येवं सुपरिशुद्धो ज्ञेय इत्येवं सम्बन्धयन्ति । प्रव्राजितः रजोहरणासाधुवेषदानत इत्यन्ये । पुस्तक भाग - २ अन्ये त्वाहुः 'इभ्यस्य गृहागतस्य विशोपकेनापि व्यवहारे - सत्कारे । आवश्यकीशब्दोच्चार इत्यन्ये । नैषेधिकीशब्दोच्चार इत्यन्ये । अन्ये त्वाहुः प्रणिधानयोगयुक्तः समित्यादिभिरुपलक्षित एषः एवंविधश्चारित्राचारः । अन्ये तु व्याख्यान्ति-नियमं - अकरणनियमम्-आसं सारं तद्दोषानासेवनात् परिशुद्धये - दोषविशुद्धये । दोसपडियारणाए त्ति तत्र दोषनिषेधेनेत्यर्थः । सूत्रार्थानुस्मरणत इति क्वचित् पाठः ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy