________________
भाग-१
२१ ५
५४ ८
७३
१०
८२
११
१६७
२९
१९२ ३३
१९५
३४
२५८
५१
४१२
८९
५६९
१४०
परिशिष्टम् - ५ अभयदेवीया वृत्तौ अस्मिन् ग्रन्थे
'अन्ये तु' इत्यादिना उट्टङ्किता प्रस्तुतवृत्तिमताः ॥
पुस्तक भाग - १
गाथा
१/५
१/१८
१/२५
१/२८
२/४३
३/११
३/१४
४/२२
६/४६
१०/४८
२७
१४६
११ / २२
७९
१५९
१२/२१
८०
१५९
१२/२२
२२९ १९७ १५/२५
२८५ २१६ १६/४९
३१४ २२५ १७/३४ ३७० २४१ १८/४६
अन्ये तु "तओ उ" पठन्ति - तत्र व्याख्या न च नैव तक: पुनर्भवतिजायते ।
अन्ये त्वाहुः "भावेन-.
. व्यवस्थाप्यत इति"
अन्ये त्वविभक्तिकनिर्देशे कृत्वा 'मो' निपात इति व्याख्यान्ति ।
अत्र केचिदाहुः दिग्व्रत.........
अन्ये तु मिथ्याचारलक्षणं ( एवं ) वदन्ति - "बाह्य. ॥ गाथा ॥ इति ।
'भाववुड्डीए' इत्यन्ये पठन्ति इति ।
अन्ये त्वाहुः फलाधिक्यानुसारेण इति ।
केचित् जिनानामपि इति पठन्ति ।
सुपरिशुद्धः - अन्ये तु द्रव्यस्तवोऽप्येवं सुपरिशुद्धो ज्ञेय इत्येवं सम्बन्धयन्ति ।
प्रव्राजितः रजोहरणासाधुवेषदानत इत्यन्ये ।
पुस्तक भाग - २
अन्ये त्वाहुः 'इभ्यस्य गृहागतस्य विशोपकेनापि व्यवहारे - सत्कारे । आवश्यकीशब्दोच्चार इत्यन्ये ।
नैषेधिकीशब्दोच्चार इत्यन्ये ।
अन्ये त्वाहुः प्रणिधानयोगयुक्तः समित्यादिभिरुपलक्षित एषः एवंविधश्चारित्राचारः ।
अन्ये तु व्याख्यान्ति-नियमं - अकरणनियमम्-आसं सारं तद्दोषानासेवनात् परिशुद्धये - दोषविशुद्धये ।
दोसपडियारणाए त्ति तत्र दोषनिषेधेनेत्यर्थः । सूत्रार्थानुस्मरणत इति क्वचित् पाठः ।