SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ गाथा २/१७ १ / ४९ ३/१ ३० ३/४७ ४३ २/ २,११/४० १९, १५० ३८ ४३ ६१ ७१ ९६ २३ ३५ ४५ ८९ ३/२७ ३/४८ ५/७ ५/३६ ७/१९ २/१७ ३/१७ ४/१ ६/४५ १० / ३४ १७/३९ पीठिका - २ १०/३७ ११/१३ १३/३५ १५/३९ १२/१४ परिशिष्टम् - ४ पञ्चाशकवृत्तिगत गद्योद्धरणानामकाराद्यनुक्रमः ॥ २/२५ ३/९ १४/३२ पृष्ठ २३ १७ १३७ २२६ २२९ १३७ १४४ १७४ - २०१ १५७ २५ ३२ १८६ उद्धरणम् वर्णकमाहुश्चन्दनम् । धम्मो जेणुवईट्ठो सो तस्स गुरु गिहि व समणो वा । अम्मापि संतिए वद्धमाण - श्रीकल्पसूत्र - सूत्र - १०८ सेत्स्यन् भव्यः । आपत्स्वैक्लव्यकरमध्यवसानकरं सत्त्वम् । धृति श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्व-धर्मयोनयः । शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः । ज्ञात्वा अभ्युपेत्यकरणं विरतिः । त.भा. पूर्णेऽपि स्तोककालावस्थानात्तीरितं भवति । इतस्तारकादिषु व्यपगतमालावर्णकविलेपनस्य शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः धर्मशास्त्रविधेये... हितकामैः । माल्यारोपण-धूप-प्रदीप-चिति चामराऽऽतपत्राणामर्हद्पूजासत्कारनिमित्तं त्यागजो धर्मः । दुविहा मासा पण्णत्ता । धण्णमासा य कालमासा य स्वार्थे ष्यञ् गुर्वादिभ्यः शेषं भोक्तव्यम् । निःशल्यस्य च व्रतित्वम् तहमेयं भंते ! पुष्प विकसने - आतश्चोपसर्गः यः खलु सम्यग् बोधो हेयोपादेयवस्तुविषयगतः, ज्ञानावरणापरासा (गमा) ज्जीवस्य स उच्यते ज्ञानम् कप्पइ से पुव्वाउत्ते चाउलोयणे णो खलु पच्छाउत्ते भिलिंगसूवे श्रीकल्पसूत्र - सूत्र - २६६ सुयं मे आउसंतेण. प्रणिधानम् - निःशल्यो व्रती (तत्वा. ७-१३) अवितहमेयं भंते !... श्रीकल्पसूत्र - सूत्र - १४ पा.धा. ११२२ लिङ्गमतन्त्रम् । न दह्यतेऽग्नौ सुवर्ण न क्षीणम् ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy