Book Title: Navtattva Samvedan Prakaranam Author(s): Buddhisagar Publisher: Kisanlal Sampatlal Lunavat View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuti Gyanmandie न मोहाद्भयतो लोभा-दाम्नायादुपरोधतः । लोकद्वयविरोधीनि, कुर्यात्काणि बुद्धिमान् ॥३॥ ___ व्याख्या-मोहाद्-अज्ञानसंशयविपर्ययरूपात , भयतः-इहलोक परलोका-दाना-कस्मिका-जीविका-मरणा-श्लोकरूपसप्तभेदभिन्नात् , लोभान-तृष्णारूपात , आम्नायाद्-धर्मविरुद्धपूर्वजाचारात्, उपरोधतो-दाक्षिण्यात् , लोकद्वयविरोधीनिदुर्नयाचरणानि मद्यमांसादिप्रवर्तनानि कार्याणि बुद्धिमान कुर्यादित्यन्वयः ॥ ३ ॥ __ तस्माद्विरुद्धकार्याणि परिहृत्य तत्वं गृह्णीतेत्युपदिशन्नाहविचाराम्भोधिमालोड्य, विमर्शाद्रिप्रकर्षतः । तमोविषं विहायेह, ग्राह्यं तत्त्वामृतं बुधैः॥४॥ ___ व्याख्या-'विचारो' युक्तायुक्तबिकल्पनं, स एवातिगम्भिरत्वादम्भोधिस्तं 'आलोय' विलोय 'विमर्शः परिभावनं, स एवाद्रिमन्दरः, तस्य 'प्रकर्षः' आकर्षण, विमर्शपक्षे चोत्कर्षस्तस्मात् 'तमः' अज्ञानमेव विषं विहायेह 'भवे' जन्मनि संसारे वा 'बुधैः' देवैः कोविदैव तत्वरूपममृतं ग्राह्यमिति ॥ ४॥ एतदपि परीक्ष्य ग्राह्यमित्याहतापच्छेदकषावत्तः, स्वर्ण निर्णीयते यथा। तथा तत्त्वं परीक्ष्येत, गुरुतः शास्त्रतः स्वतः॥५॥ _ व्याख्या-तापादिभिः स्वर्ण यथा निर्णीयते 'तथा' तद्वत्तवं परीक्ष्येत, कस्मात् ?, गुरुतः-अभिधास्यमान 'योऽकषाय' इत्यादिलक्षणात् , शास्त्रतो वीतरागप्रणीतात् , वीतरागस्तु वक्ष्यमाण 'यः शाश्वत:' इत्यादिलक्षणोपलक्षितः, स्वतः-आत्मप्रत्ययादिति ॥ ५॥ परीक्षितं च तत्वमकृतकालक्षेपमुपादेयमित्युपदिशन्नाह % A4+ Aॐ For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67