Book Title: Navtattva Samvedan Prakaranam Author(s): Buddhisagar Publisher: Kisanlal Sampatlal Lunavat View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHASHRS ॐOCA-%A AREA 4 ॐ ही अहं नमः सर्वज्ञाय । नमो नमः परमसुविहित-प्रवचनप्रभावक-श्रीमजिनदत्त-कुशल-मोहन-यश:-केशरपदपङ्कजेभ्यः । परमसुविहित-सुगृहीतनामधेय-स्वनामधन्य-विद्वजनमान्य-श्राद्धवर्य-श्रीअम्बप्रसादसङ्कलितं स्वोपज्ञवृत्तिसमलङ्कतं नवतत्त्वसंवेदन-प्रकरणम् । - reasetअर्हन्तममलालोकं, नत्वा नित्यं शिवोदयम् । संवेदनावबोधाय, विधास्ये वृत्तिदीपिकाम् ॥१॥ इह हि मुमुक्षवो हेयं हातुमुपादेयमुपादातुं च प्रवृत्तिमासूत्रयन्ति, बहिरङ्गान्तरङ्गतया च हेये द्वे, उपादेयेऽपि द्विविधे, तत्र बहिरङ्गं हेयं अहिविषकण्टकादि, अन्तरङ्गन्तु कषायादि, उपादेयं तु बहिरङ्ग स्रगङ्गनाचन्दनादि, अन्तरङ्ग तु शान्त्यादि । न च मुमुक्षूणां बहिरङ्गाभ्यां हेयोपादेयाभ्यां प्रयोजनं, किन्त्वन्तरङ्गाम्यां, तयोर्यथाक्रमं हातुमुपादातुं चेष्टत्वात् । हेयस्य हानमुपादेयस्य चोपादानं न जीवाजीवादिपदार्थसंवेदनं विना सद्यः सम्पद्यते, तदनेन संवेदेन यद्यपि जिनागमरहस्यप्रतिपादकं संवेदननामकं प्रकरणं प्रकृतं, तथापि शिष्टसमवमनुवर्तमानः प्रत्यूहव्यूहं शमयन् प्रथम तावत्प्रकरणकारः परमतवस्तवमाह DARSIC %A4% AES For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 67