Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिति, मालान्-मश्चात्प्रासादोपरितनभागाद्वा आहृतं मालाहृतं १३ । आच्छेद्यमिति, भृत्यादेः सकाशात्साधुदानार्थमाच्छिद्यत इत्याच्छेद्यं १४ । अनिसृष्टमिति, सर्वस्वामिभिरदत्तमित्यनिसृष्टमिति १५। अध्यवपूरक इति, अधि-आधिक्येनावपूरणं अध्यवपूरः, स एवाध्यवपूरकर, स्वार्थपाकारम्भे तदधिकस्य साध्वथं प्रक्षेपणमित्यर्थः १६ । उक्ताः षोडशमेदा उद्गमैषणायाः, अधुना तावन्त एवोत्पादनेषणाया भण्यन्ते-धात्री दूती निमित्तं आजीवः वनीपक: चिकित्सा क्रोधः मान: माया लोभः पूर्वपश्चात्संस्तवः विद्या मन्त्रचूर्णयोगः मूलकम चेति । तत्र धात्री क्षीर-मजन-मण्डन-क्रीडना-मेदात्पश्चधा, पदैकदेशे पदसमुदायोपचाराच धात्री[व]करणं १ । दृतिका परस्परसा (१) स्त्रीपुरुषसन्दिष्टार्थाभिधायिका, अत्रापि तीत्वकरणमित्यर्थः २। निमित्तमिति निमित्तकथनं ३ । आजीव इति जातिकुलकर्मशिल्पादीनामभिधानत उपजीवनं ४ । वनीपक इति दायकाभिमतजनप्रशंसोपायाचार्थरूपां बनी पाति-रक्षतीति वनीपः, स एव वनीपकः, कोऽर्थः ? यो यस्य भक्तस्तस्य पुरतस्तदावर्णनेन भैक्षमादत्त इति ५। चिकित्सेति रोगप्रतीकारो, भिक्षार्थ वैद्यो भवतीत्यर्थः ६ । क्रोध इति क्रोधपिण्डः, कुपितोऽयमनर्थ विधास्यतीति जनपार्थाद्भिक्षां लभत इति ७। मान इति मानपिण्डः, तथा करोति भिक्षुर्भिक्षार्थी यथोत्पनमान: परिवारं तिरस्कृत्य गृहस्थस्तिस्य भिक्षा दत्ते, परिवारो वा मानमवलम्बते, यथा-मयाऽवश्यमस्य भिक्षोन देयमिति, आत्मनो वा मानः समुत्पद्यते, यदुतावश्यमस्मान्मया ग्राह्यमिति मानपिण्डः ८। मायेति वेषपरावर्त्तादिना परं विप्रतार्य यद्गृह्यत इति मायापिण्डः ९। लोभ इति लोभपिण्डः, यो लम्पटतया बहुषु गृहेषु परिभ्रम्य भिक्षुणा प्राप्यत इति १० । पूर्वपश्चात्संस्तव इति, पूर्व पश्चाच्च दानाहातुर्गुणस्तुतिः, अथवा पूर्वः पिसमातृपक्षपरिचयः पश्चा 9690SSSC54 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67