Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie ज Hit SHARCOCी हियं ति कोवाइणो य चत्तारि । सह तेहि जो उ जोगो, पञ्चक्खाणं भवे तस्स ॥१॥" इति, न च जिनस्नपनादिकं गर्हितं कर्मेति । अत्रोच्यते-एवं तर्हि साधोरपि तस्करणं स्यात् , येन द्वयोरपि सावद्यलक्षणं सामान्यं । किश्च"सामाइयम्मि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुजा ॥१॥" एतद्गाथोक्तं सामायिकवतः साधुना सह सादृश्यं स्नपनादिविधाने न स्यात् , साधूनां तत्रानधिकारात् । सामाचारी पुनरियं-इह हि द्विविधः श्राद्धः-ऋद्धिमांस्तदितरश्च । तत्रानचिकः सामायिकं गृह्णन् चैत्यगृहे [वा] साधुसमीपे वा गृहे वा पौषधशालायां वा, यत्र कापि विश्राम्यति निर्व्यापारो वा आस्ते, तत्र सर्वत्र गृह्णाति, चतुर्पु स्थानेषु पुननियमेन गृह्णाति, तद्यथा-चैत्यगृहे साधुसमीपे पौषधशालायां स्वगृहे वा आवश्यकं कुर्वन् । साधुसमीपे च जिघृक्षुर्यदि केनापि समं विवादादिकं न भवति निर्व्यापारश्च वर्त्तते, तदा स्वगृह एव सामायिकं गृहीत्वा समितो गुप्तश्च विधिवत्साधूपाश्रयं व्रजति । गत्वा च तत्र नमस्कृत्य साधून सामायिकं करोति "करेमि भंते! सामाइयं" इत्याधुच्चारणतः, xतत ईर्यापथिको प्रतिक्रम्या___x एष एव विधिः सामायिकग्रहणे सर्वेष्वपि प्रत्नतमेषु सर्वमान्येषु प्रमाणाहेसु शास्त्रेषु दरिदृश्यते, यथा च १ पूर्वगतश्रुतधारकश्रीमञ्जिनदासगणिमहत्तरविनिर्मितायामावश्यकचूणों ( उत्तरार्द्ध पृ० २९९), २ हारिभद्रीयावश्यकबृहद्वृत्तौ ( ८३२ पत्रे ), ३ आगमिकगच्छीयश्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ, ४ तत्कृतायां सामाचार्यामपि च [१५ पत्रे ], ५ कलिकालसर्वज्ञ श्रीहेमचन्द्रमरिगुम्फितायां योगशास्त्रवृत्तौ ( १७६ पत्रे, जैन धर्म प्र. सभा भाव०प्र०), ६ नवानिवृत्तिविधायक श्रीमदभयदेवमूरिविहितायां पश्चाशकवृत्तौ ( २३ पत्रे, प्रथमावृत्तिः ), ७ उकेशगच्छीय श्रीमद्देवगुप्तमूरिसन्दुब्धायां स्वोपज्ञायां नवपदप्रकरण SHOCTOR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67