Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तिविहेणं, जाव नियमं पज्जुवासामि' एवमाह, एवं सामाइयं काऊण इरियावहियं पडिकंतो वंदित्ता पुच्छर वा पढद्द वा इति प्रथमपचाशकस्य पञ्चविंशतितमाया गाथायाश्चूण ।
"9
" तथा " देवड्डी कुसुमसेहरं मुच्चह दवा हिगारमज्झम्मि ठवणायरियं ठविउं पोसहसालाए तो सिंहो उम्मुकभूसणो इरियापुरस्सरं मुहपत्तिं पडिले हिऊण " इत्यादिविवाहचूलिका सूत्रपाठस्यात्र सामायिकग्रहणविधौ निदर्शनं सर्वथैवानुचितं यतोऽस्मिन् पाठे “ मुहपत्ति पडिलेहिऊण" इत्यनेनापूर्णवाक्येन कथं निर्णेतुं शक्यते ? यदुतायं पाठः सामायिकग्रहणविधिनिरूपको वाऽन्यपौषधादिविधिनिरूपकः ?, वस्तुतः पौषधग्रहणविधिनिरूपक एवायं पाठः पश्यतां “ देवड्डी कुसुमसेहरं, मुच्चइ दवाहिगार मज्झम्मि । ठवणायरियं विउँ पोसहसालाए तो सीहो || १ || उम्मुकभूसणो सो, इरियाइ पुरस्सरं च मुहपनि । पडिलेहिऊण तत्तो, विहं पोसहं कुणइ || २ || " इति पूर्वापरसम्बन्धयुतोऽयं पाठो यथा प्रतिक्रमणहेतुगर्भे रात्रिप्रतिक्रमणविधिप्रारम्भेऽस्ति । तथा च निर्णीतं यदुत नायं पाठोऽत्र केवल सामायिकग्रह्णविधिप्रक्रमे प्रमाणपदवीमाटीकते ।
यत्पुनस्तपागच्छाचार्य श्रीमजयचन्द्रमूरिविहितप्रतिक्रमणहेतुगर्भोक्तया
" दवचणे पविचि, करेह जह काऊण वज्झतणुमुद्धिं । भावच्चणं च कुजा, वह इरियाए विमलचित्तो ॥ १ ॥ " इत्यनया गाथया सामायिके प्रागीयप्रतिक्रमणप्रसाधनं तदप्यसङ्गतं यतो नात्रापि सामायिकस्य नाममात्रमपि, किन्तु जिनाचैनप्रसङ्गोऽस्त्यत्र, तथा च यथा द्रव्यार्चने स्नात्रविलेपनादौ बाह्या तनुशुद्धिरवश्यं कर्त्तव्या भवति तथा भावार्चने चैत्यवन्दनादौ ईर्याप्रतिक्रमणेन भावशुद्धिरण्यवश्यं कर्त्तव्येति स्पष्टं प्रतिपाद्यते, परं नात्र सामायिकस्य नामापि, अतो नायमपि पाठः सामायिकप्रणविधि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67