Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नववचसं० प्रकरणम् स्वोपचः वृतिः ।
%EOCHAR
द्वादशव्रतविवरणे सामायिकग्रहणविधिनिर्णयः
80C4%
संदिसाविय सज्झायं कुणइ" इति पञ्चाशकचूर्णिपाठेन सामायिकोच्चारात्प्रागीर्याप्रतिक्रमणसमर्थनं तदप्ययुक्तं, यतो नायं विधि: केवलसामायिकग्रहणे, किन्तु पौषधिकस्य सामायिकग्रहणे, कोऽर्थः ? मुहूर्ताद्यवशिष्टायां निशायां गृहीतपौषधिकेन श्राद्धेन द्वितीयाति मुहूर्त्ताधवशिष्टायां निशायां सुप्नोस्थितेनेया प्रतिक्रम्य पुन: सामायिकं ग्रहीतव्यं, इत्वरसामायिकस्योत्कृष्टतोऽप्यष्टप्रहरात्मकः कालो निर्दिष्टः शास्त्रकारैस्तस्य तत्समये पूर्णीभवनात् । यदि चैतेन प्रमाणेन केवलसामायिकाहणेऽपि प्रागीर्याप्रतिक्रमणं स्वीक्रियते तर्हि किमर्थमेतस्यामेव चूर्णावेतैरेव सूरिवरैः केवलसामायिकविधि निरूपयद्भिः सामायिकोच्चारानन्तरमीर्याप्रतिक्रमणं निर्दिष्टं ?, पश्यतां सोऽपि पाठः"एएण विहिणा गंतूण तिविहेण साहुणो नमिऊण सामाइयं करेइ-'करेमि भंते ! सामाइयं, सावजं जोगं पच्चक्खामि, जाव साहुणो पज्जुवासामि, दुविहं तिविहेणं, एवमाइ उच्चरिऊण ततो इरियावहियाए पडिक्कमह, पच्छा आलोइत्ता बंदइ आयरियाइ जहा रायणियाए, पुणरवि गुरुं वंदित्ता पडिलेहिता भूमि णिविट्ठो पढइ सुणइ वा, एवं चेइएसु वि, असइ साहुचेइयाणं पोसहसालाए सगिहे वा सामाइयं आवस्सयं करेइ, तत्थ नवरि गमण नत्थि, भणइ-'जाव नियमं समाणेमि'त्ति । जो पुण इडिपत्तो सो सबरिद्धिए जाइ, जेण जणस्स अत्था होइ-(आदर इत्यर्थः )आढिया य साहुणो सुपुरिसपरिग्गहेणं भवंति, जइ पुण सो कयसामाइओ एइ तया आसहत्थिमाइहिं अहिगरण होजा, तं पुण न वट्टइ काउंति, अओ ण करेइ, तहा कयसामाइएण य पाएहिं आगंतवं, तेण न करेइ, आगो चेव साहुसमीवे करेह । जइ सो सावओ तया तस्स न कोइ अन्भुढेइ, अह अहा. भद्दओ तया पूया कया होउ ति पुवरइयं आसणं कीरह, आयरिया य उडिया चेव अच्छंति, मा उट्ठाणाणुट्ठाणकया दोसा भवेजा । पच्छा सो इड्विपत्तो सावगो सामाइयं करेइ, कहं ? 'करेमि भंते ! सामाइयं, सावजं जोगं पच्चक्खामि, दुविहं,
ACCALEGA4 %956*4
॥
९
5
AC
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67