Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् स्वोपज्ञ 169 नवतत्वसं०४ा स्वाख्याता च धर्मस्य, प्रणीतस्य जिनेश्वरैः। भावनीया भवोद्विग्नै-रिमा द्वादश भावनाः॥८९॥15 मोक्षतत्त्वे व्याख्या-अनित्याद्या इमा द्वादश भावना भवोद्विग्नैर्भव्य वनीया इति सम्बन्धः ।। ८८-८९ ॥ द्वादशतत्र क्रमप्राप्तां प्रथममनित्यभावनामाह भावनावृत्तिः । 18) अनित्याः प्रीतयो भोगा, यौवनं जीवितं धनम् । स्वामी सम्बन्धिनो भृत्या, भाव्यमेतन्मुहर्मुहः ॥९०॥निरूपणम् । ॥ २६ ॥ व्याख्या-'अनित्या प्रतिक्षणभङ्गराः 'प्रीतयः स्नेहा 'भोगा' विलासा 'यौवन तारुण्यं 'जीवित आयुः धन' स्व'स्वामी' प्रभुः 'सम्बन्धिनो' बान्धवा 'भृत्याः' सेवकाः 'भाव्यं' भावनीयं मुहुर्मुहुरेतदिति ॥ ९० ॥ द्वितीयामत्राणभावनामाहत्राणं विना विनश्यन्ति, देवेन्द्राश्चक्रवर्तिनः। का कथेतरलोकानां, कालक्रोडनिवासिनाम् ॥ ९१॥ व्याख्या-'त्राणं' शरणं विना 'विनश्यन्ति' विपद्यन्ते, के ? 'देवेन्द्राः' सुरेन्द्राः 'चक्रवर्त्तिनः' षट्खण्डपृथिवीश्वराः, * ततः का कथा ? न कापीत्यर्थः 'इतरलोकानां' शेषलोकानां 'कालक्रोडनिवासिना' मृत्युत्सङ्गस्थायिनामिति ॥ ९१ ॥ सम्प्रति संसारभावनामाहजननी जायते जाया, शत्रुमित्रं पिता सुतः । श्वपचोऽपि द्विजत्वेन, संसारे कर्मयोगतः ॥ ९२ ॥ व्याख्या-माता कान्ता कान्ता च माता, शत्रुमित्रं मित्रं च शत्रुः, पिता पुत्रः पुत्रश्च पिता, चाण्डालो ब्राह्मणः ब्राह्मणश्च चाण्डालः, इति संसरण संसारे कर्मवशाद्भवतीति ।। ९२ ॥ अन्यत्वभावनामाह ॥ २६॥ SANCHAR ACHOCALACHER - - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67