Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CHECE% मोक्षसुखं | स्याद्वाद स्वरूपनिरूपणं च। नवतचसं०४ अवस्थितिं कृत्वा 'उत्कर्षण' उत्कृष्टपदेन ।। १०६ ॥ योगान्मनोवाकायान् पूर्वोक्तबादरमूक्ष्मादिप्रकारेण क्रमशो 'निरुध्य' प्रकरणम् निषिध्य क्षीणकर्मचतुष्टयः' क्षपितवेदनीयनामगोत्रायुलक्षणभवोपग्राहिकर्मचतुष्टयः 'ऋजुगत्या' ऋजुश्रेण्याऽस्पृशन् एकसमस्वोपन येन 'गच्छेद्' व्रजेन्मुक्ति 'अव्ययां' अक्षयामिति ।। १०७ ।। मुक्तस्य यत्सुखं स्यात्तदावेदयन्नाहवृतिः । अनन्तमपरायत्त-मनाबाधमनुत्तरम् । अनौपम्यं सुखं तत्र, तस्य स्वाभाविकं सदा ॥ १०८ ॥ ॥२९॥ ___व्याख्या-'अनन्त' अन्तरहितत्वादव्ययं वा 'अपरायत्त' स्वायत्तं, तत एव 'अनाबाध' निराबाधं, अनुत्तरं तदुत्तरसुखाभावात् 'अनौपम्य' असदृशं सुखं परमानन्दरूपं तत्र-मुक्तौ तस्य-मुक्तस्य 'स्वाभाविक' स्वभावरूपं सदा, स्यादित्यध्याहार्य मिति ॥ १०८॥ मुक्तिसुखं हि ज्ञानवतः स्यात् , ज्ञानं न स्याद्वादपरिभावनं विनेति समस्तभावानामुत्पत्तिव्ययधौ व्यसमर्थनेन स्याद्वादमावेदयन्नाहस्यादुत्पत्तिव्ययधौव्य-युक्तं व्यक्तं स्वभावतः। स्वरूपं विश्वभावानां, विश्वाभ्यन्तरभाविनाम् ॥१०९॥ ___व्याख्या-स्यादित्याख्यातप्रतिरूपकाव्ययस्य कथञ्चित्पर्यायत्वात् 'स्यात्' कथञ्चिदुत्पत्तिव्ययध्रौव्ययुक्तं 'व्यक्तं' स्पष्ट वा 'स्वभावतः स्वभावात् 'स्वरूप लक्षणं 'विश्वभावानां समस्तवस्तूनां 'विश्वाम्यन्तरभाविनां त्रैलोक्योदरवर्तिनामिति ॥१०९॥ ___एतदेवोत्पत्तिव्ययध्रौव्यलक्षणत्रयं षण्णां धर्मास्तिकायादीनां प्रत्येकं श्लोकपश्चकेन दर्शयन्नाहलोकस्थित्या सदा स्थैर्य, व्ययोत्पत्ती पराश्रिते। त्रैधं व्यवस्थितं तस्मा-धर्माधर्मास्तिकाययोः ॥११०॥ ACCIAL ASCHOCOCCAKACE MU॥२९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67