Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवतचसं० प्रकरणम् स्वोपन्नवृचिः । जीवतत्वे व्यवहार्यव्यवहा CASSOCIR यांचा जीवा। ॥१३॥ एकादिचतुरक्षान्ताः, पञ्चाक्षा अप्यगर्भजाः। जीवाः सम्मछजा ज्ञेया, मनःपर्याप्तिवर्जिताः॥३४॥ - व्याख्या-'व्यक्ता' पृथिव्यादिस्कन्धापञ्चत्वेन उपलक्ष्याः, चिदूपिणश्चैतन्यवन्तः, युक्ताः-संयुक्ताः, कै? भीसङ्गाहास्मैथुनः, सङ्ग:-परिग्रहः, एकेन्द्रियादयः-पृथिव्यादयो जीवाः संसारे व्यवहारिणः ॥३१॥ साधारणजीवानां बादरत्वात्सूक्ष्मस्वाच्च तन्निगोदा अपि शरीरलक्षणापरपर्याया बादराः सूक्ष्माः, सङ्ख्याऽतीतत्वादसयाः , तेषामलोकेऽभावाल्लोकवर्तिनः, अनन्तप्राणिन:-अनन्तकायिकाः, सूक्ष्मा एव, न तु बादराः, अव्यवहारिणः, चकाराद्व्यवहारिणोऽप्यमी भवन्तीति ज्ञातव्यम् ॥ ३२ ॥ सज्ञा-मनोविज्ञान, तया सह वर्तन्त इति ससञ्ज्ञाः, नारका-नरकोत्पन्नाः, दिव्या-दिवि भवाः, पश्चाक्षा:-पश्चेन्द्रियास्तियञ्चो मनुजाच, ते द्वये[? द्वे]ऽपि कीदृशाः ? गर्भसम्भवाः, शेषा-उक्तेम्योऽन्ये सर्वेऽपि निस्सज्ञा-असचिनः, के? ते, तिर्यञ्चो मनुजास्तथा ।। ३३ ।। एवमेव तृतीयश्लोकोत्तरार्द्ध चतुर्थ श्लोकेन स्पष्टयति-एकेन्द्रियादयश्चतुरिन्द्रियान्ताः, पश्चाक्षा अपि-पञ्चेन्द्रिया अपि तिर्यश्चो मनुजाश्च, एते सर्वेऽप्यगर्भजाः सन्तो जीवाः समूछेजा ज्ञेयाः, यतो मनःपर्याप्तिवर्जिताः । व्यक्ताव्यक्तचराचरगर्भजेतरलक्षणं भेदत्रयं व्यवहाराव्यहारसयसज्ञिलक्षणमेदद्वयव्याख्यानेनैव गतार्थमिति पृथक न व्याख्यातम् ॥ ३४ ॥ जीवानामपरांश्चतुर्दशभेदानाहसूक्ष्मस्थलैकखा जीवा, द्विव्यक्षाश्चतुरिन्द्रियाः। सञ्झ्यज्ञाः पश्चखाः पर्या-तेतराभ्यां चतुर्दश ॥३५॥ ___ व्याख्या-'एकखा' एकेन्द्रिया जीवा द्विविधाः-सूक्ष्माः स्थूलाच, द्वित्रिचतुरिन्द्रियास्त्रयः, पश्चेन्द्रिया द्वये-सचिनोऽसब्जिनश्च, एते सप्तापि पर्याप्तापर्याप्तभेदाभ्यां चतुर्दशेति सम्बन्धः ॥ ३५ ॥ ACCAS CANCECAUCACHE P॥१३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67