Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुण्य-पापप्रकृतयः आश्रवसंवरौ च। नवतचसं० ला | पाङ्गं आहारकाङ्गोपाङ्गं, अगुरुलघु शुभविहायोगतिरिति । व्यशीतिः पुनः पापप्रकृतयोऽसाताद्याः स्मृताः, ताश्चेमा:-असात प्रकरणम् स्थावरं सूक्ष्म अपर्याप्तं साधारणं अस्थिरं अशुभं दुभंगं दुःस्वरं अनादेयं अयशोऽकीर्तिः, दुर्वर्णः दुर्गन्धः विरसः दुःस्पर्शः, स्वोपच एकेन्द्रियजाति: द्वीन्द्रियजातिः त्रीन्द्रियजातिः चतुरिन्द्रियजातिः, ऋषभनाराचं नाराचं अर्द्धनाराचं कीलिका सेवातं, चिः । न्यग्रोध(परि)मण्डलं सादि वामनं कुब्ज हुण्डं, अशुभविहायोगतिः तिर्यग्गतिः तिर्यगानुपूर्वी नरकगतिः नरकानुपूर्वी उपघातः नरकायुः नीचैर्गोत्रं केवलज्ञानावरणं केवलदर्शनावरणं, अनन्तानुबन्धिनः कषायाश्चत्वारः प्रत्याख्यानावरणकषायाश्चत्वारः अप्रत्याख्यानावरणकषाया अपि चत्वारः, मिथ्यात्वं निद्रापश्चकं संज्वलनकषायाश्चत्वारः, मतिश्रुतावधिमनःपर्यायाणामावरणानि चत्वारि, चक्षुरचक्षुरवधिदर्शनानामावरणानि त्रीणि, दानलाभभोगोपभोगवीर्यान्तरायाः पञ्च, हास्य रतिः अरतिः शोकः भयं जुगुप्सा[च षट् ], स्त्रीपुनपुंसकवेदास्त्रय इति ॥ ४७ ।। उक्तश्चतुर्थः पदार्थः, सम्प्रति पञ्चममाहजीवसरस्तमोनीर-पूरणे श्रोतसा समः। वाकायमनसां कर्म-योगो विश्रुत आश्रवः॥४८॥ व्याख्या-जीव एव सरस्तत्र 'तमांसि' पापानि, तान्येव नीराणि, तत्पूरणे 'श्रोतसा' जलप्रवेशद्वारेण 'समः' तुल्यः वाकायमनसां 'कर्मयोगः' क्रियायोगो विश्रुत आश्रव इति ॥ ४८॥ आश्रवविपक्षं षष्ठं संवरमाहशब्दरूपरसस्पर्श-गन्धेष्वासक्तिवर्जनात् । मनस्संवरणाच्चैव, संवरः सम्प्रकीर्तितः॥ १९॥ व्याख्या-शब्दायेषु विषयेषु 'आसक्तिवर्जनाद्' अभिष्वङ्गत्यागान्मनस्संवरणाच्चैव-तन्निरोधादेव संवरः सम्प्रकीर्तित इति ॥ RIGOROGR ISARAIL ॥१७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67