Book Title: Navtattva Samvedan Prakaranam
Author(s): Buddhisagar
Publisher: Kisanlal Sampatlal Lunavat

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir % ANCHC कार्मणबन्धनं औदारिकतैजसकामणबन्धन, वैक्रियवैक्रियबन्धनं वैक्रियतेजसबन्धनं वैक्रियकार्मणबन्धनं वैक्रियतैजसकार्मणबन्धनं, आहारकाहारकबन्धनं आहारकतेजसबन्धनं आहारककामगबन्धनं आहारकतेजसकार्मणबन्धनं, तेजसतेजसबन्धनं तैजसकामेणबन्धनं कार्मणवन्धनं चेति । सङ्घात-औदारिकवैक्रियाहारकतैजसकार्मण भेदैः पञ्चविधः। संहननं-वज्रर्षभनाराच-ऋषभनाराच नाराच-अर्द्धनाराच-कीलिका-सेवार्तमेदैः पड्विधं । संस्थान-समचतुरस्रन्यग्रोध[परि] मण्डल-सादि-वामन-कुब्ज-हुण्डभेदैः षड्डिधं । वर्ण:-कृष्ण-नील लोहित-हारिद्र-शुक्लभेदैः पञ्चविधः। गन्धः-सुरभ्यसुरभिभेदाभ्यां द्विधा । रसः-तिक्त-कटु-कषाया-म्ल-मधुरभेदैः पञ्चविधः। स्पर्शः-कर्कश-मृदु-गुरु लघु शीतोष्ण स्निग्ध-रूक्षभेदैरष्टधा ! आनुपूर्वीनरकतिर्यनरामरभेदैश्चतुर्विधा । विहायोगति:-प्रशस्ताप्रशस्तभेदाभ्यां द्विधा । इति पिण्डप्रकृतीनां पश्चसप्ततिर्भेदाः। प्रत्येक प्रकृतयस्त्विमा:-पराघातः उद्योतः आतपः उवासः अगुरुलघु तीर्थकरनामकर्म निर्माणं उपघातः सनाम बादरं पर्याप्त प्रत्येकं स्थिरं शुभं सुभगं सुस्वरं आदेयं यशःकीर्तिः स्थावरं सूक्ष्म अपर्याप्तं साधारणं अस्थिरं अशुभं दुर्भगं दुस्वरं अनादेयं अयशोऽकीर्तिरित्यष्टाविंशतिः प्रत्येकप्रकृतयः, पिण्डप्रकृतिप्रभेदैः पञ्चसप्तत्या सहितास्त्रिभिरुत्तरं शतं भवन्ति । द्विप्रकारमुच्चैनींचैर्मेदाम्यां गोत्रं । अन्तरायः पुननि लाभ-भोगो-पभोग-वीर्यान्तरायमेदैः पञ्चविधः। ५४ ॥ [इति'] एवं पूर्वोक्तभेद प्रकारेणाष्टपञ्चाशता युक्तं शतमष्टानां कर्मणां 'भूरिकर्मनिदानैः' बहुमिः कर्मकारणैस्तत्-कर्मप्रकृतिस्तेषां कर्मभेदानां स्वभावापरनामिका प्रकृतिः 'बहुधा' बहुभिः प्रकारैर्मतेति ।। ५५॥ तदेवाद्यश्लोकार्द्धन प्रकृतेस्त्रैविध्यप्रतिपादनेन समर्थयमानः कर्मणां बन्धश्च लेश्यावशतः स्यादिति तदुत्तरार्द्धन लेख्योत्पत्तिमाह CH-% CE%eos For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67