Book Title: Navtattva Samvedan Prakaranam Author(s): Buddhisagar Publisher: Kisanlal Sampatlal Lunavat View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतत्त्वस्वरूपम् । नवतत्त्वसं० प्रकरणम् स्वोपनवृत्तिः । ॥२॥ 43-455AC% सम्यग्गुरुमुखोद्गीतं, निर्णीतं नयकोविदैः। विमर्शतः स्वसंवेद्यं, तत्त्वं तत्त्वं समाश्रय ॥६॥ व्याख्या-सद्गुरुमुखोद्गीतं तदेव वा सम्यक् निर्णीतं प्रमाणशास्त्रविद्भिः 'विमर्शतः' पूर्वापरविरोधवर्जनतो निर्णयात् , 'स्वसंवेद्य' आत्मनः प्रतीतिपथमागतं यत्तत्तत्वं त्वं समाश्रयेति ॥ ६ ॥ इदानीं तवपरिज्ञानं प्रति भव्यजनमनुजाननाह यत्सर्वज्ञसमादिष्टं, यदुक्तं श्रुतनायकैः । रजस्तमोविनिर्मुक्तं, तत्तत्त्वं विद्धि बुद्धितः॥७॥ ___व्याख्या-यत्तत्वमर्थतः सर्वज्ञोपदिष्ट सूत्रतश्च यदुक्तं श्रुतनायक-गणधरैः 'रजस्तमोविनिर्मुक्तं' रागद्वेषविकाररहितं 'बुद्धितो' बोधात् तद्विद्धीति सम्बन्धः ॥ ७॥ इदानीं पञ्चभिः श्लोकः प्रकरणदेवतश्चमाहयः शाश्वतः शिवावासः, कृत्यपारमुपागतः । परमात्मा सदानन्दः, सर्वज्ञः परमेश्वरः ॥८॥ शब्दवर्णरसस्पर्श-गन्धादीनामगोचरः । निर्मायोऽनञ्जनज्योति-निर्मिथ्यः परमाक्षरः ॥९॥ सर्वातिशयसम्पन्नः, सर्वलोकहितात्मकः । कर्मकल्मषनिर्मुक्तः, शान्ताऽनन्तो निराश्रयः ॥ १०॥ दोषैर्मुक्तोऽरेतीप्सांत-स्वप्सांदखेदैरुग्भवः । झुत् चिन्ताजेरास्वेदै, राँगेोमोहभीस्मयैः ॥११॥ सत्त्वरजस्तमोऽतीतो, विश्वोत्तंसोऽपुनर्भवः । त्रिलोकीलोकसंसेव्यः, स देवः सुधियां मतः ॥१२॥ [पञ्चभिः कुलकम् ] ECIAL * ॥२॥ For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67