Book Title: Navtattva Sahitya Sangraha
Author(s): Udayvijay
Publisher: Mansukhbhai Manekbhai
View full book text
________________
( ७८ ) ॥श्रीनवतत्त्वपरिशिष्टानि. नं. घ थी ज. (६ थी १० ॥
ननु पूर्वमुक्तं यदजानानस्यापि भावतः श्रद्दधतो भवति सम्यक्त्वं तत्राविजानतः कीदृशं श्रद्धानं ? कथं च सम्यत्तवं ? तदाक्षे. पपरिहाररूपेणाह-] [अवियाणओ पयत्ये, सद्दहणं तेसु केरिसं होइ ? । तम्हा वित्थरनाणे, सम्मत्तमणुत्तरं होइ ?॥ ११०] १३८॥
(अ०) आक्षेपदर्शिका गाथेयं स्पष्टा ॥]. [वित्थरमाणावेक्खं, अन्नाणं एत्थ होइ दट्ठव्वं । तेणेह तहते, अधाणमाजेवि सम्मत्तं ॥ १११॥ १३९॥
[(अ०) यदेतदज्ञानभिहोक्तं न तज्ज्ञानाभावमाश्रित्य, किन्तर्हि ? विस्तरज्ञानापेक्षं, यया समृद्धिमन्तं कश्चिदपेक्ष्य स्वल्प• र्धिकः अनृद्धिकोपि भण्यते, यथा वा जीर्णपरिशटितप्रायववसना
वेप्यचेलत्वं लोके शास्त्रेऽपि पठ्यते, तेन विस्तरज्ञानविकलस्थापि 'तमेव सच्च णीसंकं जिणेहि पवेइयं' 'इणमेव णिग्गथं पावयणं सच्चे णं एसम8 पस परमटे सेसे अणट्टे' इत्यादिना शुभाध्यवसायेन श्रद्धानवतः सम्यक्त्वम् । तदेव दृष्टान्तेन प्रत्याययति ॥] [एत्तोच्चिय निदिहा, मासतुसप्पभिईओ सुदिहित्ति। एत्तो चिय चारित्ती,एत्तोचिय सिडिगामित्ति॥११२]१४०
[(अ०) 'इतएव' श्रद्धानमात्रादेव, अन्यथा 'नादर्शनिनो ज्ञानं नाज्ञानिनश्चारित्रं' इतिवचनाच्चारित्राभाव आपद्येत, तदभावे च मोक्षाभावः स्यात्, नचैतदिष्टं, आगमे मासतुषप्रभृतीनामपि मनिपङ्गवानां मुक्तिश्रवणांदित्यलमतिपल्लवितेन अथ सम्यक्तवफलमाहात्म्यं सङक्षेपस्वरूपं चाह-] [सम्मं च मोख्खबीय, तं पुण भूयत्थसद्दहणरुवं । पसमाइलिंगगम्मं, सुहायपरिणामस्वंतु ॥११३||] १४१॥
[(अ०) जिनाभिहितत्वेनावितथानां भूतार्थानां जीवाजीवादीनां पूर्वभणिताकारश्रद्धानस्वरूपम् , प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गलक्ष्यं शुभात्मपरिणामरूपं तत् , 'तदेष सकलकल्या'णावहो दर्शनमोहनीयकर्मक्षयोपशमादिनाऽऽविर्भूतः खल्वात्मपरिणाम एष विशुद्धसम्यग्दर्शनमभिधीयते' तच्च सम्यक्त्वं मोक्षबीजम् ॥ सन्महिमादर्शकानि. चैतानि पानि ॥ "अन्तर्मुहर्तभपि यः

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250