Book Title: Nandanvan Kalpataru 2007 00 SrNo 19 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ ||| || ||| ||IN D ||| ||| || शिक्षकाश्च ? शिक्षकास्तेषामाचरणं जीवनरीतिश्चापि विद्यार्थिनां कृते आदर्शरूपा भवेयुः । शिक्षणं न वाणिज्यमपि तूत्तरदायित्वमस्ति - एकस्य जीवनस्योत्तरदायित्वम् । एतादृशमुत्तरदायित्वं ये न सम्यङ् निर्वहन्ति तेषामपराधस्तु कियान् महानिति विचारणीयम् । ___ तादृशं किं कृतमाचरितं वाऽस्माभिर्येन बालकास्तेषामुन्नतस्य स्वत्वस्य सत्त्वस्य च परिचयं प्राप्नुयुः ? विभिलैर्माध्यमैस्तेषां पुरतोऽस्माभिः किं कीदृशं च प्रस्तुतम् ? सर्वत्र पश्यन्तु नामदूरदर्शने, सामयिकेषु, वृत्तपत्रेषु, चलच्चित्रेषु च; नैतावदेव विद्यालयेषु महाविद्यालयेषु वा यादृशी स्पर्द्धाऽऽयोज्यते, तदपि निरीक्षन्तां नाम - कुसंस्काराणामाधानमुत्तेजनं चैव तेन जायते । ज्येष्ठविद्यार्थिन: कनीयसः सन्त्रस्यन्ति । एषा प्रवृत्तिस्तु वृद्धिं गताऽद्य । 'विद्यानां लयो यत्र स विद्यालयः' इति व्युत्पत्तिरद्य सत्यं जायमाना परिदृश्यते । एतत्सर्वमपि विषपरीक्षणमिव भयजनकमस्ति । तेषां कोमले मानसे कीदृश्यो विकृतयः प्रविशन्ति ? एतल केवलं तेषां स्वेषां कृतेऽपि तु कुटुम्बस्य, ग्रामस्य, राज्यस्य, राष्ट्रस्य च कृतेऽपि भविष्यति काले हानिं जनयति । अस्याः स्थितेः क उत्तरदायकः ? उलतः कश्चिदादर्शः प्रस्तोतव्यस्तेषां समक्षं, तादृशमेव च शिक्षणीयं येन ते स्वकीयजीवनस्य मूल्यं जानीयुः, स्वकीयस्वत्वस्य सत्त्वस्य शक्तेश्वाऽप्यपरं रचनात्मकं पार्श्वमभिगच्छेयुश्च । एतदस्ति दायित्वं मातापितॄणां शिक्षकाणां विभिन्नपदस्थितानां राजकीयपुरुषाणां च । किन्तु बहुलतयात्र निष्फलतैव प्राप्ताऽस्ति । दोषारोपणे वयं निपुणाः, किन्तु न स्थितेः सम्यकपरिशीलनाय सज्जाः । नाऽत्र सर्वथा युववर्गस्य दोषः । तेषां तादृश्याः स्थितेर्निर्माणेऽस्माभिः कियान् भागो नियूंढ इत्यपि चिन्तनीयमेव । मूलगामी विचारो विमर्शो वा यावन्न प्रवर्तेत न तावत् किमपि परिवर्तनं शक्यम् । दोषारोपणं सुरं सुलभं चापि कित्त्वात्मनिरीक्षणमात्मपरीक्षणं हत्यन्तं दुष्करं दुर्लभं च । करिष्यामः किं वयमेतद्पमात्मनिरीक्षणम् ? न केवलं संस्कृतेर्गानेन, विगानेन वा युवव्रजानां किमपि कार्यं सेत्स्यति । प्रथमाऽऽवश्यकताऽस्ति शिक्षणस्य संरचनायां पद्धतौ वाऽऽमूलचूलपरिवर्तनम् । तद्विना सर्वेऽपि प्रयत्ना क्षारोपरि विलेपनमिव निष्फला भविष्यन्ति । इति शम् । आषाढकृष्णदशमी कीर्तित्रयी अहमदाबाद-राजनगरम् | AON Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 138