Book Title: Nandanvan Kalpataru 2007 00 SrNo 19 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 4
________________ जानाजानानानागाजागाजावाजा माननानानानानागाजावाजा गया प्रास्ताविकम् देशस्य वर्तमाना स्थितिरत्यन्तं दयाजनिकाऽस्ति । सर्वत्र किं कथं च प्रचलति-इत्यपि ज्ञातुं न शक्नुवन्ति बुधजनाः । सर्वेऽपि ते मौनमवलम्बितवन्तो दुःखेन च सर्वं पश्यन्तः स्थिताः सन्ति । मौनमेवाऽऽश्रयणीयं तैः, नाऽन्यः कोऽपि मार्गोऽस्ति तेषाम् । कदाचित्तु ते तेषां मन्तव्यं प्रकटयन्त्यपि, किन्तु भित्त्या शिरआस्फालनमिव तन्निरर्थकं जायते । संस्कृतेर्गानं वयं बाढं कुर्महे, तदर्थं च गर्वमप्यावहामो वयम् । किन्तु किं तेन ? किमस्माकं तद् गानं स गर्यो वा सार्थक्यं भजतेऽपि ? सर्वेष्वपि क्षेत्रेषु संस्कृतेहसि एव परिदृश्यतेऽनुभूयते च, न विकासो गौरवं वा । कदाचित् कुत्रचिच्च कश्चित् प्रसङ्ग उपस्थितोऽपि भवति येन स्वसंस्कृत्यर्थं वयं गौरवमनुभवेम । किन्तु, विद्युत्स्फुलिङ्ग इब कदाचिदेव, न स्थिरः कोऽपि प्रकाशः संस्कृतेरनुभूयते । कुत्राऽस्ति तस्याः स्थिरं ज्योतिः ? एतस्याः स्थितेर्मूलं त्वेकमेव, तच्चाऽस्ति शिक्षणम् । संस्कृते रक्षकं संवर्धकं पोषकं चाऽस्ति शिक्षणम् । किन्तु तत्र जातेन कुठाराघातेन वयमनभिज्ञा इवैव व्यवहरामः । कदाचिच्च जानन्तोऽपि वयमुपेक्षामह एव । अनयोपेक्षयैवाऽद्य समस्या समुत्थिताऽस्ति, यस्याः परिहारोऽपि दुष्करी जातोऽस्ति। यद् वयं शिक्षयामो यश्च शिक्षयितुमभिलषामस्तेन किं सत्संस्काराणां पोषणं भवत्युत कुसंस्काराणामुत्तेजनं भवति ? - इति त्वस्माभिरेव निश्चेतव्यम् । व्यक्ते : स्वत्व-परिचायनमित्येक एवोद्देश्यः शिक्षणस्य । तत्पश्चाद् न किमपि कर्तव्यशेषमवशिष्यते शिक्षणस्य । स्वत्वपरिचायनेनैव व्यक्तेर्व्यक्तित्वस्य निर्माणं विकासो वा जायते । किन्तु, गर्ते पतितः कश्चिद् व्रणितश्चेत् किं विलेपनमुपयोगि ?, रोगः समुद्गतश्चेत् किमौषधं प्रयोक्तव्यम् ?-इत्येतदस्ति वर्तमानकालीनस्याऽस्माकं शिक्षणस्य स्वरूपं तात्पर्यं वा ! एतादृशमेव शिक्षणं दातुं वयमुत्सुका अपि । किन्तु रोग एव यथा तस्य IN नोद्गच्छेद्, पथा च गर्ने पतनमेव तस्य न स्यात् - एतादृशस्य शिक्षणस्य तु M कल्पनाऽपि नाऽस्माभिः कृतैव । एतदेव निष्फलत्वं नामाऽस्माकम् । मनोवृत्तेदौर्बल्यं तु कस्य न विद्यते ? सर्वैरपि तदनुभूयत एव । किन्तु तत्सहैव चौन्नत्यमपि मनोवृत्तेः सर्वेषु विद्यत एव । केवलं तस्योज्जागरणं परिचायनं वाऽऽवश्यकम् । तदुज्जागरणं परिचायनं वा येन जायते तलामैव शिक्षणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 138