Book Title: Muktiadweshapradhanya Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૬
મુક્તિઅદ્વેષપ્રાધાન્યાવિંશિકા/શ્લોક-૬ अन्वयार्थ :
यथा हेम भौतहन्तु:=मोत साधुने एनार तस्य-नालोत साधुना पदस्पर्शनिषेधनम्=५६स्पर्श निषेधन गुणाय नगुएरा माटे नथी, तम गुरुदोषवत: मोटोषवाणानी स्वल्पा सत्क्रियापि-स्वल्प सल्लिया ५ गुण माटे नथी. ॥१॥ Reोsiर्थ :
જેમ ભોત સાધુને હણનારનું તેના પદસ્પર્શનું નિષેધન ગુણ માટે નથી, તેમ મોટા દોષવાળાની સ્વલા સક્રિયા પણ ગુણ માટે નથી. III
* 'सत्क्रियापि' मही 'अपि' थी ये 5j असलिया तो ! भाटे नथी, પરંતુ સ્વલ્પ સન્ક્રિયા પણ ગુણ માટે નથી. टीs:
गुर्विति-गुरुदोषवत: अधिकदोषवतः स्वल्पा स्तोका सत्क्रियापि सच्चेष्टापि गुणाय न भवति यथा भौतहन्तुर्भस्मव्रतिघातकस्य तस्य भौतस्य पदस्पर्शनस्य चरणसङ्घट्टनस्य निषेधनं । कस्यचित् खलु शबरस्य कुतोऽपि प्रस्तावात्तपोधनानां पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यत इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत यदाऽसौ निपुणमन्वेषमाणो न लेभे, तदा श्रुतमनेन तथा भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चिल्लेभे ततोऽसौ शस्त्रव्यापारपूर्वकं तानिगृह्य जग्राह तानि, पादेन स्पर्श च परिहतवान् । यथाऽस्य पादस्पर्शपरिहारो गुणोऽपि शस्त्रव्यापारेणोपहतत्वान्न गुण:, किं तु दोष एव, एवं मुक्तिद्वेषिणां गुरुदेवादिपूजनं योजनीयम् ।।६।। टोडार्थ :___ गुरुदोषवतो ..... योजनीयम् ।। गुरोषवापानीमपि षवाणानी, સ્વલ્પા=થોડી, સન્ક્રિયા પણ=સુંદર ચેષ્ટા પણ, ગુણ માટે થતી નથી. જેમ ભૌતહજુને=ભસ્મવ્રતિનો ઘાત કરનારને, તે ભોતસાધુના ચરણના સ્પર્શનું ચરણને અડકવાનું, નિષેધન, ગુણ માટે થતું નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3ff0930ce2a544c9e63dcac4da3f61a941f4a86b3e992228b380a439092974b4.jpg)
Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104