Book Title: Muktiadweshapradhanya Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 51
________________ 30 મુક્તિઅષપ્રાધાન્યદ્વાચિંશિકા/શ્લોક-૧૨ અવતરણિક શ્લોક-૧૧માં પાંચ અનુષ્ઠાનનાં નામ બતાવીને ઉદ્દેશવાક્ય કહ્યું. હવે તેના સ્વરૂપને બતાવવા માટે પ્રથમ વિષાનુષ્ઠાનનું અને ગરાનુષ્ઠાનનું स्प३५ बतावे छ - दोs: विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तमारणात् । दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् ।।१२।। मन्वयार्थ : लब्ध्याद्यपेक्षात:लब्धि मा अपेक्षाही क्षणात्=क्षLथी=dst सच्चित्तमारणात्सस्थितनो नाश होवाने र विषं विष छ विषानुष्ठान छे. दिव्यभोगाभिलाषेण दिव्य मोमिलाषथी कालान्तरे-मातरमiciतरमा क्षयात्सश्यितनो क्षय थवाना हो गर:=1२ छेरानुष्ठान छ. ।।१२।। श्लोार्थ : લબ્ધિ આદિ અપેક્ષાથી તત્કાળ સચ્ચિત્તનો નાશ હોવાને કારણે વિષાનુષ્ઠાન છે. દિવ્ય ભોગાભિલાષથી ભવાંતરમાં સચ્ચિતનો ક્ષય થવાને કારણે ગરાનુષ્ઠાન છે. ll૧રા. टी : विषमिति-लब्ध्याद्यपेक्षातो-लब्धिकीर्त्यादिस्पृहातो यदनुष्ठानं तद्विषमुच्यते, क्षणात्-तत्कालं चित्तस्य-शुभान्त:करणपरिणामस्य नाशनात् तदात्तभोगेनैव तदुपक्षयात्, अन्यदपि हि स्थावरजङ्गमभेदभिन्नं विषं तदानीमेव नाशयति । दिव्यभोगस्याभिलाष ऐहिकभोगनिरपेक्षस्य सतः स्वर्गसुखवाञ्छालक्षणस्तेन अनुष्ठानं गर उच्यते, कालान्तरे-भवान्तरलक्षणे, क्षयाद् भोगात्पुण्यनाशेनानर्थसम्पादनात्, गरो हि कुद्रव्यसंयोगजो विषविशेषः, तस्य च कालान्तरे विषमविकारः प्रादुर्भवतीति । उभयापेक्षाजनितमतिरिच्यते नोभयापेक्षायामप्यधिकस्य बलवत्त्वादिति सम्भावयामः ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104