Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ कुं खुं गुं धुं ॥ अनुस्वारो विसर्गश्च )( क पा चापि पराश्रयौ । दुःस्पृष्टश्चेति विज्ञेय लकार: प्लुत एव च ॥ तदेतदल्पीयः । कथं चतुःषष्टिरिति भवतामपि ॥ व्यञ्जनानि त्रयस्त्रिंशत् स्वराणां सप्तविंशतिः । नवानां त्रित्वात् ॥ चत्वारोऽयोगवाहाश्च वर्णसंख्या प्रकीर्तिता ॥३७।। अत इदम् - वादे गुम्फे च लिखने वर्तते यस्य नौचिती । गृहकोणगतप्रायं प्रतीतं वैदिकं मतम् ॥३८|| अथ नं पाही त्याद्यपि ॥ नृनित्यत: पे सति य: सकारः, सूते विसर्ग स च सौत्युपध्मां । द्वय्यप्यसौ काप्यपवादभूता-नुस्वारमेव स्वरवद् विवेद ।। यस्माद् बहवः - चतुर्णामपि सूत्राणा-मितिशब्दः पुनः पुनः । स्वरत्वं व्यञ्जनत्वं च स्वसंज्ञत्वमपीष्यते ॥३९॥ क्रियामात्रत्वमादृत्य स्वरणं व्यक्तिराश्रयः । त्रितयं नैकवत्येव न यो(मो)दाय विपश्चिताम् ॥४०॥ सर्वोदाहरणस्य - व्यूढा ज्ञानोष्म-झंझा भुवनतरुफलं कर्म-कक्षाऽग्निरर्हन् बुद्ध्युत्था वाङ्मयाब्धिर्विटपितकरुण )( खण्डिताशेषशाठ्यः । स्वच्छ: श्लाघैकमूर्ति प्रकृतिपरतरैश्वर्यपीनः स्फुटौजा नृदो नृणां स्थितार्चः स भवति भगवान् क्लृप्तसर्वार्थसिद्धिः ॥४१॥ असवर्णतयोच्यन्त-ऊष्म- रेफ-पराश्रिताः ।। र श ष स अं अः )( क प ॥४२॥ तुल्यस्थानास्य-यत्नाभ्यां सवर्णः शेषसंग्रहः ॥४३॥ अनन्यत्रोदितैदादेः सवर्णत्वप्रयोजनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44