Book Title: Matruka Prakaranam Author(s): Publisher: ZZ_Anusandhan View full book textPage 3
________________ क का कि की कु कू कृ कृ क्लृ क्लू के कै को कौ कं कः इत्यपि स्वाश्रितत्वात् ॥१६॥ ॥ १९ ॥ 7 औपर्यन्ता इकाराद्या नामित्वे विदिताः स्वराः ॥ इ ई उ ऊ ऋ ऋ लृ लृ ए ऐ ओ औ ॥१७॥ स्थान- स्वरूप नमना - नामिनो भयथा ( ? ) मता ( : ) ॥ १८ ॥ इदादेः प्रथमैव स्यात्, कि [ कि की | की, कु कु कू कू कृ कृ कृ कॄ क्लृ क्लृ क्लृ क्लृ एकारप्रभृतेः परा ॥ के के कै कै को को कौ कौ ॥२०॥ वर्ग्यावर्ण्यविमर्शेन द्वेधा व्यञ्जनसंमतिः ॥ कखगघङ, चछजझञ, टठडढण, तथदधन, पफबभम १| यरलव, शषस, ह २ ॥२१॥ पञ्चभिः पञ्चभिः पञ्च वर्गाः कु-चु-टव स्तु-पू ॥२२॥ कौक - खौ ग घ डा श्चोक्ताः, २३॥, चौ च छौ ज झ ञास्तथा ||२४|| टौ ट-ठौ ड ढ णाश्चाप्ताः, २५॥, तौ त - थौ द - धनाः पुनः ॥ २६॥ पौ प - फौ ब-भ-माश्चैव प्राज्ञपुङ्गवशिष्टितः ||२७|| अवद्विप्रभेदाः स्यु- रन्तस्थोष्मविचारतः ॥२८॥ चतुर्द्धा ते य-र-ल-वैः प्राञ्चः २९, श-ष-स- है: परे ||३०|| व्यञ्जनस्याऽन्तलभ्यत्वात् स्वाश्रितत्वं विशिष्यते । अनारुह्य समीपोऽपि मा ( अ ? ) श्ववार इतीर्यताम् ॥ स्वरगौरव हेतुत्वान्नेदं दीनदरिद्रवत् । विभाव- पर्यय - स्फूर्ति छायावदभितः श्रयत् ॥ अत एवेत्थंकारं — Jain Education International लघुर्यदि पुरः कृत्वा, व्यञ्जन (नो ? ) गुरुतां गतः । फलवान् वीतरागेऽपि विनयः प्रा[ ? ] भवैषिणाम् ||३१|| अं अः क्रमानुस्वार - विसर्गों ) ( कंठ्य एव तु । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 44