Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 28
________________ 22 तद्भेदतारतम्यं तु कोटित्वेऽपि न निष्ठितम् ॥२०॥ यथेदम् - जघन्यात् परमं यावत् क्षेत्र-कालैविशेषिताः । असंख्येया भवन्त्येते ;। सर्वजघन्यावगाहका वर्णादेकैकप्रदेशवृद्ध्या सर्वोत्कृष्टावगाहकं वर्णं यावत् क्षेत्रापेक्षयाऽसंख्येया वर्णा भवन्ति ।१। सर्वजघन्यस्थितिकादेकैकसमयवृद्ध्या सर्वोत्कृष्टस्थितिकं यावत् कालापेक्षयाऽसंख्येया वर्णा भवन्ति ।२। २०१॥ - पर्ययांशैस्त्वनन्तकाः । सर्वजघन्यप्रदेशिकादेकैकपर्ययवृद्धया सर्वोत्कृष्टपर्ययं यावत् पर्ययापेक्षयाऽनन्ता वर्णा भवन्ति ।२। ॥२०२।। दिवसाद् बत मासस्य यथा नैकान्तमेकता ॥ अनुदात्तादुदात्तस्य तथा नैकान्तमेकता ॥ तीव्र-मन्दादिभावैश्चेत् कर्मोदर्कविचित्रता । क्षमाक्रोधादिकाकर्षेः किमेषामर्थतुल्यता ? ।। अर्थान्तरत्वे युक्तिश्चेत् सा वर्णान्तरता न किम् ? | देवो देहान्तरावाप्तौ सोऽयमित्येव मा ग्रही: ॥२०३।। अवौँ युगपत् प्राप्ता - विवर्णेनाऽनुरुध्यतः । एत्वमेव क्रमित्वे तु ऐकारत्वाय सज्जतः ॥२०४।। नैकारादिचतुष्कस्य हुस्वात् केचन मन्वते ॥२०५॥ लवणे दीर्घमप्येके वारयन्ति निरंकुशीः (शाः) ॥२०६|| आकृत्या सिद्धिरिति चे- दैत औतश्च फल्गुता । त्र्यंशतायाः प्लुतत्वं स्या-न्न प्लुतो लिपिगोचरः ॥ स्थानसंख्या प्रमाणं चे-दाकाराद्यवमाननम् । अनुनाशिक-वानां च कादिभ्योऽधिकता भवेत् ॥ आदि विना न मध्यत्वं नेदुत् प्रतिपदं पुनः । वंशानुपातिनी मात्रा ह्रस्वाः पञ्च तु रूढितः ॥ एकादिवर्षप्रमिताः क्रमेण कस्यापि बाला लघु-मध्य-वृद्धाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44