Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
44
दद्ध्यानय । दधि आनयेत्यर्थः ॥
मीमांसक - सौगतान्मोहः ।।२८९॥ व्यतिरेकाद् भवापायौ घटस्यान्वयतः स्थितिः । यदि किं न तदाऽश्लेषि घटयोरपि तत्त्रयम् ॥
वाच्यानुबद्धं हि वाचकम् । यत्किचित् त्रित्ववच्च । अन्यथा खरविषाणादिवदवस्तुत्वमिति ॥२९०॥
रविरावियते कस्मा-ल्लोहकारत्वधीः कुतः । कस्माच्च कर्मबन्धः स्याद् वद विश्वत्रयेश्वर ! ॥ _ 'धनयोगाद्' इति प्रत्युत्तरी(रि)तम् ॥
घन इति श्रुते मेघत्वाभ्युदयश्चेदयोघनादित्वविगमो घनत्वावस्थितिरित्यादि ॥२९१॥
आदिमध्यावसानस्थः पकार: स्वीयपर्ययैः । पवनं वपनं चैव वनपं व्यञ्जयत्यसौ ।
पवने यथा-पकारस्यातस्त्वाद् वपनस्योगमः । पवनस्य विपर्ययः साधारणवर्णसमूहस्याऽवस्थानमित्यादि ॥२९२॥
द्रव्यतः क्षेत्रतः कालाद् भावतः स्वपराश्रयात् । मिथोऽमी प्रतिपद्यन्ते हेतुमद्धेतुरूपताम् । नहि कश्चिद्धेतुरेव हेतुमानेवेत्यादितया सुवचः ॥२९३।। आग्ग(अगा)दावबलादौ चा-नुत्तरादौ प्रवर्तते । अभावो देशभावश्च सर्वभावो नकारतः ।।
न गच्छतीत्यगः । अल्पं बलं यस्याः साऽबला ! नास्त्युत्तरमस्मात्पर मित्यनुत्तरं सर्वोत्तरमनुत्तममिति यावत् ॥२९४॥
कुमारशब्दः प्राच्याना-माश्विनं मासमूचिवान् । कीर्त्यते द(दा)क्षिण(णा)त्यानां चौरस्त्वोदनवाचकः ।।
न चैतन्निन्द्यम् , “वर्तका शकुनौ प्राचा-मुदीचां हन्त वर्तिका" इत्यादिप्रामाण्यात् ॥२९५।।
'षड्गुरु' रिति शब्दः शत-मशीतिमाख्यत् पुरोपवासानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44