Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
43
हण, च छ ज झ ञ, प फ ब भ म, त थ द ध न, श ष स ह, य र ल व ।। मूलदेवीयम् ॥२८४॥
हंसी भौती च याक्षी च , नाक्षत्री मूलदेव्यपि । राक्षसी द्रविडी नाटी , मालवी लाटि-नागरी ॥ तौरष्की पारसीकी च यावनी कीरि-सैन्धवी ।
अनिमित्ताऽपि चाणाकी लिपयोऽष्टादशाऽप्यमूः ॥ ब्रायै दत्ता भगवता, तन्नाम्ना विश्रुताऽस्तु ।।
आदिदेवेन ब्राह्मीसंज्ञितायै पुत्र्यायिति ॥ "नमो बंभीए लिवीए" इति प्रवचनं च ॥
सर्वं सुकरमभ्यस्त-सम्प्रदायादयो यदि। . आहोपुरुषिकाहेतो-र्मा वक्र-जडताऽस्तु नः ॥ इति तु शब्दार्थः ॥२८५।। इति परिसमाप्तो यथावाप्तो लिपिनिर्देशः ॥
-xअतः परं मीमांसा भविष्यति ॥२८६।।
नमः पाश्र्वाय ॥ शिष्यानुमोदिनी तासा-मियं पर्यायतोऽजनिः(नि) । वस्तुतोऽनादयः सर्वाः स्थावर-त्रसवद् गिरः ॥
नाऽऽसीत् , न भविष्यति वा समयो यत्र नाऽभूवंस्त्रसा न भविष्यति (न्ति) स्थावरा वेति ॥२८७॥
नित्यताऽनित्यताऽस्तित्व-नास्तित्वादिविशेषणैः । अनन्तै रतीविद्या-स्तटिनीरिख भङ्गिनीः ।।
नहि विशेष्यस्य विशेषणानि संख्येयान्यसंख्येयानि वेति वक्तुं . पार्यते ॥२८८॥
इवर्णस्य कथं यत्वं नित्यतैकान्तमस्तु चेत् । अनित्यतैव चेदास्ते स एवार्थगमः कथम् ? ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44