Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
46
द्वितीयो यदि वाच्यत्व - हानेर्गगनपुष्पता । तस्मादक्षर इत्याख्या नामाक्षरतयाऽऽदितः ॥ ३०५ ॥ असद्भूतं च सद्भूत - मिति तु स्थापनाक्षरम् ॥३०६॥ यत्तदाकारवत् पूर्वं ;
अतः समस्या न वित्राणा ॥३०७॥
द्वितीयं लिपयः समाः ॥ ३०८ ॥ मानसं वाचिकं चेति द्रव्याक्षरमपि द्विधा ॥ ३०९ ॥ चिन्तिते मानसत्वं स्यात् ; ॥ ३१० ॥
वाचिकत्वं तु भाषिते ॥ ३११ ॥ भावाक्षरं द्विधा देश- सर्वावरणहानितः ॥ ३१२ ॥ द्रव्याक्षरजमाद्यं स्यात् ;
पराधारेणाऽऽत्मनिष्ठम् ॥३१३ ॥
Jain Education International
परं तु प्रतिबिम्बवत् ॥
केवलज्ञानिनि परिणतम् ॥३१४॥
साक्षरत्वं निगोदानां जीवत्वादुपयोगतः । यदेषु भावचेतो हि नातीव प्रतिषिध्यते ||३१५॥ सनिगोदीयजीवस्य जिनविज्ञातमर्मणः । अक्षरानन्तभागस्तु सर्वदैवाऽवतिष्ठति (ते) ॥ मूल्यत्वेऽनन्तजीवौघ - मूलकस्य कपर्दिका । तदेकजीवस्तन्मूल्याऽनन्तभागं यथाऽर्हति ॥३१६ ॥ सन्तोऽक्षरतया प्रायः खुंकाराद्यप्यनक्षरम् 1 संक्षिपन्त्यर्थयुक्तत्वाद् ज्ञानाज्ञानसमासवत् ॥३१७|| ज्ञानं केवलिनो ब्रूयाः सविकल्पमुताऽन्यथा । आदित्वेऽवतरन्त्येता भवामि - प्रमुखाः क्रियाः ॥ अन्यत्वे दर्शनत्वं स्यात् कपिलश्चातिपूजितः । प्रमाणहानेरापत्ति-स्ततः शशविषाणता ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44