Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 41
________________ 45 उपवासत्रयमेव तु संप्रति आ(त्या)ज्ञाप [य] त्येषः ॥ दुःषमायां संयमस्य दुःपाल्यत्वादिति ॥२९६| घृतवाची भिषक्तन्त्रे बोधितो 'मिथुन' ध्वनिः ॥२९७।। श्रूयन्ते च परावर्त्ताः समस्यायामनेकधा ॥ रुचिवैचित्र्यादनुभूयते ककारादौ खकारादीनामन्यतमत्वं तैस्तैरिति ।।२९८|| सर्वासंख्यसमुद्राणां यावन्तो जलबिन्दवः । तदनन्तगुणार्थं स्या-नूनमेकैकमक्षरम् ॥ वस्तूनामानन्त्या माने(दे)वम् ॥२९९।। स्यात्पदस्यैकदेशेऽपि समुदायोपकारिता । नैकान्तभिन्नादेशा हि वपुषांश्च(चूालिकेव यत् ॥ केली-कुशल-कल्याण-कलादिः कादिमान् गणः । विश्ववर्ती समस्तोऽपि समस्यस्त्वेकशेषतः ॥ ततः सांकेतितत्वं स्याद् विभक्तिविनिवारकम् । इत्यर्थानयनोद्योगः सर्वत्रापि विधीयताम् ॥ __ अनेकान्ततादूतति(दूती)संकेतः ॥३००।। चत्वारोऽक्षरनिक्षेपाः प्रोदिताः पूर्वपाठिभिः । नामतः स्थापनातश्च द्रव्यतो भावतस्तथा ॥ एतैः सर्वस्यापि व्याप्तत्वात् ॥३०१॥ द्रव्यार्थतस्त्रयो बोध्या-स्तुरीयः पर्ययार्थतः ॥३०२।। द्रव्ये पर्ययगौणत्वं पर्यये द्रव्यगौणता ॥३०३।। विगौणं नैव मुख्यं स्या-न गौणं मुख्यवर्जितम् । उपचारानुगत्यैव गौणान्मुख्येऽतिरिक्तता ॥३०४।। अकारोऽयमिकारादेः सर्वथैवाऽऽदिमान् यदि । स जातो जायमानो वाऽगातां नामनि नाऽथवा ॥ . इष्टः प्रथमपक्षश्चेत् सामान्याद्वा विशेषतः । नैकवर्ति तु सामान्यं विशेषे वैरमन्यतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44