Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 31
________________ 35 सर्वोदाहरणस्य - जो कज्जं न करेदि रीदि-विसढं मुच्छा-ठिदी-खेडओ धम्मे जेण पवट्टिदा स (?) भगवदा बोही थिरप्पा फुडं । सच्चे जस्स जसो न झिज्झदि पहू तेलुककल्ाणवी सो सिग्धं हिदहेदुदिक्खदयिदो भावच्चिदो भोदु मे ॥२२०॥ य-लयोः पुरतो हः स्यात् ; -- यह । ल्ह ।। तुम्ह । ल्हिक्कड़ ॥२२१॥ ण-म-नां स्वेऽपि साम्प्रताः ।। ण्ट । ण्ठ । ण्ड । पढ । ण्ण । ण्ह ॥ कण्टओ । उक्कण्ठा । कण्डं । सण्ढो । पुण्णो । तण्हा ॥ न्त ।न्थ । न्द ।न्ध । न । न्ह ॥ अन्तरं । पन्थो । चन्दो । बन्धवो । वनो । मज्झन्हो ॥ म्प । म्फ । म्ब । म्भ । म्म । म्ह ॥ व्युत्क्रमात् म्व । गुम्पइ । गुम्फो । लिम्बो । रम्भा । अम्मो । तम्वं । अम्हे ॥२२२॥ दकारस्य भवेद् रेफः ;द। चंद्र ॥२२३॥ चकारस्य मतो म् (?) ॥ च्म । रुच्मी ॥ प्राकृत-शौरसेन्योरिति वर्तते ॥२२४।। इति परिसमाप्तं प्राकृतं सरस्वतीधर्म शौरसेनी च ॥ अतः परं मागधिकं भविष्यति । नमः पार्वाय ॥ जिह्वया तालव्य--शोर्भावा-दभावाज्ज-र-दन्त्यसाम् । मागध्यामवशिष्यन्ते पञ्चाग्र-दशभिविना ॥ अ आ इ ई उ ऊ ए ओ । क ख ग घ , च छ झ , ट ठ ड ढ ण , त थ द ध न प फ ब भ म , य ल व ; श , ह , अं )( क ॥२२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44