Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 32
________________ 36 सर्वोदाहरणस्य - यं पत्ते मघवं फणी खु कलुणासिंगालभूदं झयं ये शम्मत्तघडे तधा छलमढा दुट्ठा य हीलन्दि यं । ये शव्व )( किय लोश प )( क विमुहे यम्हा पवट्टा नया शे मिश्चत्त चलित्तबंधलहिदे भावत्थदे होदु मे ॥२२७॥ द्विता षड्विंशतिर्दन्त्य-स-ञाप्ति-श-र-हानितः ।। क्क क्ख ग्ग ग्घ च्च च्छ ज्झ ञ ट्ठड्डड्डण्ण त्त थ द ध न प्प प्फ ब्ब ब्भ म्म य्य लव्व स्स ॥ पक्के । तिक्ने । अग्गे । शिग्घे । शच्चे । लच्छी । बुज्झे । पुजा । लडे । तुडुदि । बुड्डे । पण्णा । शुत्ते । शत्थे । मुद्दा । बद्धे । अन्ने । लुप्पी । पप्फोडिदे । दुब्बोही । डिब्भे । शम्मे । अवय्य । कल्लं । शव्वं । भगदत्तस्स ॥२२८॥ च-वौ तालव्यशः स्यातं(तां ?); - श्च श्व । उचलदि । तवश्वा मे जणणी ॥२२९।। टकार: शीर्ण्य-ष: पुरः ॥ ष्ट । चिष्टदि ॥२३०॥ दन्तीयसस्य क-ख-टा ण-त-पा: फ-म-साः ।। स्क, स्ख, स्ट, स्ण, स्त, स्प, स्फ, स्म, स्स ॥ मस्कली । पस्खलदि । पस्टे । विस्णुं । उवस्तिदे । बुहस्पदी । निस्फलं । उस्मा । देवदत्तस्स ॥ उचितशेषास्तु -ङ्कलङ्ग च्म च्च ज्छ झ ण्ट ण्ठ ण्ड पढ द न्त न्थ न्ध म्प म्फ म्ब म्भ म्व म्ह यह ल्ह ॥ शङ्के । शङ्के। इत्यादि ॥२३१।। इति परिसमाप्तं मागधीनाम सरस्वतीधर्म ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44