Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
34
व्यञ्जनं त्वादि-मध्यगम् ॥ इदमपेक्ष्यैवैके -
एकाकिनोऽपि राजन्ते सत्त्वसारा: स्वरा इव । व्यञ्जनानीव निःसत्त्वाः परेषामनुयायिनः ॥२१५।।
स्व-स्ववर्गपरौ स्यातां , ङ - औ ; - ङ्क लङ्ग छ । पङ्को । सङ्खो । अङ्गणं । लणं ॥ ञ्च [ञ्छ अ] ज्झ । कञ्चओ । लञ्छणं । अञ्जियं । सझा ॥२१६।।
ऐ-औ च कुत्रचित् ।। कैअवं । कौरवा ॥२१७॥ र-हाभ्यां ङ-ब-यैरूना द्वित्विनः षट् च विंशतिः ॥
क्क क्ख ग्ग ग्घ च्च च्छ ज्ज ज्झ ट्ट टु डु डू पण त्त त्थ द्द द्ध न प्य प्फ ब्ब ब्भ म्म ल्ल व्व स्स ॥
विमुक्को भवदुक्खाओ निसग्गजिणवग्घतं । अच्चंतलच्छीविज्जाणं मज्झे वट्टसि सुट्ठिओ ॥ अगड्डरिय सीलड्डि-पुण्णो जुत्तत्थ सहवी । सुद्धविनाणसिप्पो सि पप्फुडं सुमहब्बलो ॥ निब्भरं धम्ममल्लो सि सव्वस्स हियदेसओ ॥२१८।। शौरसेन्यां त्वमी एव यकारेणाऽधिका मताः ।।
एवकारोऽद्वित्वानामविशेषार्थः ।। क क्ख ग्ग ग्घ च्च च्छ ज्ज ज्झ ट्ट टु ड ढ ण्ण त थ द्द द्ध त्र प्प प्फ ब्ब ब्भ म्म य्य ल्ल व्व स्स ॥
सक्कारं । मुक्खो । वग्गो । अग्यो । मुच्चदि । गच्छिदूण । पज्जलं । झुज्झदि । वढें । चिट्ठदि । गड्डहो । अड्डो । कण्णो । पत्तो । तित्थं । मद्दणं । मुद्धे । संपन्ना । सप्पो । भिप्फो । दुब्बलो । गब्भो । सुकम्मं । अय्यउत्त । सल्लो । अपुव्वो । तस्स ॥२१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44