Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
33
अन्यस्य ते व्यादिशरत्प्रमाश्चेत् कश्चेतनावान् बलवद्विवादी ॥
शक्तितावत्तया बालानुग्रहे दीर्घनामनि । भूपतिः सिंह इतिवत् समासो लुप्तसंज्ञकः ॥२०७।। लतः प्रतिमा-सन्धी, भवतो यदि दीर्घतैवैति । पाठविभङ्गोऽपरथा वियौवनं जीवितं वा ।। लु-लकार: लकारः ।
अपि च-सिद्धो वर्णसमाम्नायः । तत्र चतुर्दशादौ स्वराः । दश समानाः। तेषां द्वौ द्वावन्योन्यस्य सवौँ । पूर्वो इस्वः । परो दीर्घ इत्यादि ।।२०८।।
इति परिसमाप्तं संस्कृताख्यं सरस्वतीधर्मः ॥ अतः परं प्राकृतं भविष्यति ॥
नमः पार्वाय ॥ ऋ -लू वर्ण-ङ-ञा ऐ औ तालव्य-श-शिरस्य-षौ । )( क = पौ प्लुत-विसर्गौ च प्राकृते न चतुर्दश ॥
अ आ इ ई उ ऊ ए ओ क ख ग घ च छ ज झ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व सह अं ॥२१०।। सर्वोदाहरणस्य - ठाणं झाण[फालस्स मुत्ति-पुढवी-मेहं खमा-मुं( मं? )डिओ जं देवं थुइ मंगलेण मणसा छत्ताइ-भूसंचियं । वीरं वंदइ धम्मकप्पतरुणो बीयं व मत्तू णतं ( सत्तूणतं ?) घोरन्नागमकंटकक्खयकए पाए वयं वंदिमो ॥२११।। ए-ओ लघुतयाऽपीष्टौ ; . एवं मए पुढे महाणुभावे इणमब्बवी कासर्वे आसुपन्ने ॥२१२।।
बिन्दुमन्तावि-ई तथा । अड्डा इज्जेहिं राइदिएहिँ पत्तं चिलाईपुत्तेण ॥२१३।।
अव्यञ्जनेऽप्यनुस्वारः ; स-गणहराणं च सव्वेसि ॥२१४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44