Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 21
________________ कण्ठ्या अकुविसर्ग हः, I अ आ क ख ग घ ङह अः ॥१३२॥ तालव्या इचवौ यशौ । इ ई च छ ज झ ञ यश ॥१३३॥ शीर्ष्या ऋटुरषा ज्ञेयाः, 1 ऋ ॠ ट ठ ड ढ ण रष ॥ १३४॥ दन्त्या लृतुलसास्तथा लृ लृ त थ द ध न ल स ॥ १३५॥ उपूपध्मा मता ओष्ठ्याः, 1 उऊ प फ ब भ म प ॥१३६॥ एदैतौ गलतालुजौ । ए ऐ ॥१३७॥ ओ औ कण्ठोष्ठौ ॥ १३८ ॥ वस्तु, दन्तोष्ठ्यः परिकीर्तितः ॥१३९॥ जिह्वामूलीयको जिह्व्यः, । ) ( क ॥ १४० ॥ अनुस्वारो नाशिकोदितः । अं ॥ १४१ ॥ स्यादुरस्यो हकारचे - दन्तस्था - पञ्चमैर्युतः ॥ ह्ङ । ह्ञ । ह्ह्ण । ह्न । म । ह्य । हू । ल । ह्व ॥ १४२ ॥ आदा उच्चरणं यस्या व कार-ल-ड-णां यथा । न तथा मध्यतोऽन्तेऽपि द्वित्वसंयोगतो विना ॥ ययु - लीला - तिलादिभ्यो द्विरुक्तललितोऽपि च । यायाः, यायाः १ । वन्दे, देवं २ । लोलं, लोलं ३ । डिम्भः पण्डितः । नड: ४ । णीया । वणिक् ५ । क्रय्यं । इय्रतुः १ । सव्वं । काव्यं २ । मल्लः । शल्यं ३ । अड्डति । जाड्यं ४ । पुण्णो । पुण्यं ५ । ययौ । येयीयते । यायाति । यियासति । अयीयपत् युः १ । व वौ २ | ल लौ । ललति । लीला । तिलं ३ । डेडीयते ४ । I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44